________________
१००२ जयोदय-महाकाव्यम्
[८७-८९ इत्युक्तिभिर्वक्रतराभिराभिर्बभूव भव्या परिहासगोष्ठी । गूढार्थपूर्वार्धपरार्धभाग्भिः श्यालैः समं हस्तिपुराधिपस्य ॥८७॥ इतीत्यादि-इत्येवमादिभिवक्रतराभिरुक्तिभिरेकतो गूढार्थपूर्वार्धभाम्भिरन्यतश्च गूढार्थपरार्द्ध भाग्भिः श्यालर्जायाभ्रातृभिः समं हस्तिपुराधिपस्य भव्या परिहासगोष्ठी बभूव ॥८॥ वापीतटाकतटिनीतटनिष्कुटेषु
हेमाङ्गदप्रभृतिबन्धुसमाजराजम् । चिक्षेप सोऽय रमयन् समयं नरेन्द्रः ।
केन्द्रऽरिवृद्धिकनिदानभिदामधीशः ॥८॥ वापोत्यादि-अथ सोऽरीणां वैरिणां वृद्धिकमुन्नतिकरं निदानं भिन्वन्ति दूरीकुर्वन्ति ये तेषामधीशः स्वामी नरेन्द्रो जयकुमारो वापी च तटाकश्च तटिनी चेत्येवमादीनां तटेषु ये निष्कुटाः समुद्यानानि तेषु हेमाङ्गवप्रभृतिबन्धूनां समाजराजं रमयन् केन्द्र स्वराजधान्या समयं चिक्षेप । अनुप्रासोऽलंकारः ॥८॥
पुनरमून् बहुमानपुरस्सरं प्रतिविजितवान् विहितावरः । विविधरत्नसुवर्णविभूषणैरतिथिसत्कृति कुन्मतिमानरः ॥८९॥ पुनरित्यादि-अतिथीनां प्राणिकानां सत्कृतिमादरं करोति यः स मतिमान् नरो
इससे मुझे रोष नहीं है-शत्रुताका भाव नहीं है, किन्तु आप लोगोंके प्रति सुहृद् भाव ही है ।।८६॥ ___ अर्थ-इस प्रकार इन 'गूढार्थ पूर्वार्द्ध और गूढार्थ परार्द्धसे युक्त कुटिल (द्वयर्थक) उक्तियोंके द्वारा हस्तिनापुरके राजा जयकुमारकी हेमाङ्गद आदि सालोंके साथ परिहास-गोष्ठी हुई ।।८७॥ ___ अर्थ-तदनन्तर शत्रुओंकी उन्नतिके कारणोंको खण्डित करने वालोंके स्वामी राजा जयकुमार हेमाङ्गद आदि इष्टजनोंके समूहको वापिका, तालाब, नदीतट और गृहोद्यानोंमें रमण कराते हुए राजधानीमें समय व्यतीत करने लगे ।।८८॥
अर्थ-तदनन्तर अतिथियोंका सत्कार करने वाले बुद्धिमान् जयकुमारने १. जहाँ श्लोकके एक पादके अक्षर अन्य पदोंमें अन्तहित रहते हैं, उसे गूढपाद, जहाँ
पूर्वाधके अक्षर उत्तरार्धमें गूढ रहते हैं, उसे गूढार्थ पूर्वाध और जहाँ उत्तरार्धके अक्षर पूर्वार्धमें गूढ रहते हैं, उसे गुणार्ध पराध कहते हैं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org