________________
९८३
३५-३७ ]
एकविंशतितमः सर्गः रोमहर्षणसमन्वितत्वतः पश्यताच्छिखरिणीश्रितः स्वतः । उल्लसन्मदनसारकारणादप्युपैति सविलासधारणाम् ॥३५।।
रोमहर्षणेत्यादि-अपि च पश्यतादवलोकय । अयं वनखण्ड: सविलासस्य मनुष्यस्य धारणामवस्थामुपैति, यतोऽयमुल्लसतो विकाशं गच्छतो मैदनस्याम्रवृक्षस्य पक्षे कामस्य सारः स्पष्टभागस्तस्य कारणाद्धतो रोमहर्षणेन विभौतकतरुणा रोमाञ्चनेन समन्वितत्वतो युक्तत्वतः स्वत एत्र शिखरिण्या२ मल्लिकया, पक्षे युवतिरत्नेन श्रित इति ॥३५॥
वायुरित्यभिवदन्ति कौविदा आयुरेव पदवादसम्भिदा ।
अङ्गिनामनवदाम्यहं महाभूतमेतदपि तन्वि रेकहा ॥३६।। वायुरित्यादि-हे तन्वि ! कोविदा एव कौविदा बुद्धिमन्तो मनुष्या यदेतन्महाभूतं वायुरित्येवमभिवदन्ति तदेवाहं पदवादस्य सम्भिदा पदच्छेदन्यायेनाङ्गिनां प्राणभृतामायुरेवेत्यनुवदामि, वा-आयुरिति वाव्ययस्य निर्णयार्थसद्भावात् । यतोऽहं रेकहा शङ्काहरो नोचवृत्तेश्च परिहारकः ॥३६॥
हे प्रिये ! परमपावनोऽसको गन्धबन्धुपवनो वनस्य कौ । अत्र नः खलु पथः परिश्रमं दूरतो हरति वै ससम्भ्रमम् ॥३७।। हे प्रिये ! इत्यादि--हे प्रिये ! वनस्यास्य को भूम्यां परमपावनः पुनीततमः सुगन्ध
अर्थ-देखो यह वनप्रदेश विलासी मनुष्यकी अवस्थाको प्राप्त हो रहा है, क्योंकि जिस प्रकार विलासी मनुष्य रोमहर्षण-सुखद स्पर्शसे उत्पन्न रोमाञ्चोंसे सहित होता है, उसी प्रकार वनप्रदेश भी.रोमहर्षण-रोमाञ्चन नामक बहेड़ेके वृक्षसे सहित है। जिस प्रकार विलासी मनुष्य उल्लसन्मदनसार-बढ़ते हुए कामदेवके स्पष्ट प्रभावसे युक्त होता है, उसी प्रकार वनप्रदेश भी उल्लसन्मदनसार-विकसित होते हुए आम्रवृक्षके सारसे सहित है और विलासी मनुष्य जिस प्रकार शिखरिणी-श्रेष्ठ युवतिको प्राप्त होता है, उसी प्रकार वनप्रदेश भी शिखरिणी-मल्लिका-मालतीसे सहित है ।।३५।। ___ अर्थ-जिस महाभूतको विद्वान् लोग वायु कहते हैं, उसे हम पदच्छेदकी पद्धतिसे प्राणियोंकी आयु कहते हैं । 'वा + आयुः वायुः' यहाँ वा अव्यय सन्देहका निराकरण करने वाला है ।।३६।।। १. मदनः स्मरबत्तूरवसन्तद्रुम सिक्थके। २. स्त्रियां शिखरिणी वृत्तभेदे तक्रप्रभेदयोः ।
स्त्रीरत्ने मल्लिकायां च रोमावल्यामपि स्मृता ।। इति च विश्व० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org