________________
३२-३३ ] एकविंशतितमः सर्गः
९८१ जनानां दन्तखण्डनेन परिवारितः कुहरितस्य रतकूजितस्याश्रयस्तथा सद्रसेन शृङ्गारेणालसस्य व्याप्तस्य हितं यत्र भवति स इति ॥३१॥
भूरिभूतकरुणान्वितः पुनः सत्कुशासनविराजितस्तु नः । सानुरिच्छितसुखाझसंहतिर्वणिवत्तरलकणिकावति ! ॥३२॥ भूरिभूतेत्यादि-हे तरलकणिकावति ! सुन्दरकर्णाभरणधारिणि ! सानुरयं वनखण्डः पुनर्नोऽस्माकमग्रे वर्णिवद् ब्रह्मचारिवद्भवति, यतोऽसौ नानाविधैः करुणैर्वृक्षरन्वितः, वर्णां च भूरिभूतानां विश्वप्राणिनां करुणयान्वितो भवति । अयं समीचीनैः कुशैर्दभैरासनर्जीवकद्रुमैश्च विराजितो वर्णी च समीचीने कुशासने विराजितो भवति । अयं सुखाशेन वरुणनाम वृक्षण संहतिः समागमो यस्यायवा सुखाशानां वरुणानां संहतिर्गणो यत्र सः, वर्णी च सुखस्याशा येषां तेषां संहतिः समागमो यस्य स भवति । 'करुणस्तु रसे वृक्षे'। आसनो जीवकद्रुमे' 'सुखाशो राजतिनिशे वरुणे सुमनोरथे' इति च विश्वलोचने । उपमालंकारः ॥३२॥ भासतेऽखिलजलाशयाधिपः कर्बुरोधमपि यः किलाक्षिपत् । सिन्धुवद् वरुणवल्लभोऽभितः सम्भवत्तरणिचारवारितः ॥३३॥
खण्ड भी कुहरिताश्रय-कोयलोंके शब्दसे सहित है तथा जिस प्रकार संभोगका स्थान सद्रसालसहित-शृङ्गार रससे अलसाये मनुष्योंके हितसे युक्त होता है, उसी प्रकार यह वनखण्ड भी सदसालसहित-समोचोन आम्र वृक्षोंसे सहित है। साथ ही यह वन सुरताश्रय-सुलताश्रय-उत्तम लताओंके आश्रय-निकुञ्जोंसे सहित है ॥३१॥
अर्थ-हे चञ्चलकर्णालङ्कारधारिणि ! यह वनखण्ड हमारे सामने वर्णीब्रह्मचारीके समान सुशोभित हो रहा है, क्योंकि जिस प्रकार वर्णी भूरिभूतकरुणान्वित-समस्त प्राणियोंकी दयासे सहित होता है, उसी प्रकार यह वनखण्ड भी भूरिभूतकरुणान्वितः-नाना प्रकारके वृक्षोंसे सहित है। जिस प्रकार वर्णी सत्कुशासनविराजित-समोचीन कुशके आसनपर विराजित होता है, उसी प्रकार वनखण्ड भी सत्कुशासनविराजित-समीचीन दर्भ और जीवक वृक्षोंसे विराजित है और जिस प्रकार वर्णी इच्छितसुखाशसंहति-सुखकी आशा रखनेवाले मनुष्योंके समागमकी इच्छासे सहित होता है, उसी प्रकार वनखण्ड भी इच्छित सुखाशसंहति-वरुणनामक वृक्षसमूहकी इच्छासे सहित है ॥३२॥ १. 'सानुः शृङ्ग बुधेऽरण्ये वात्यायां पल्लवे पथि' इति विश्व० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org