________________
७६-७८ ]
विंशतितमः सर्गः
श्रीदेवतानां मिलनाय यासां सतां मतिर्यत्नवती स्थिरा सा । वृक् चञ्चलाप्नोति तदेव भाग्यं परं समाश्रित्य न याति वाग्यत् ॥ ७६ ॥
श्रीदेवतानामित्यादि — यासां श्रीदेवतानां मिलनाय समागमाय सा सतां मतिः स्थिरा यत्नवती च भवति, तदेव देवतानां सम्मेलनमधुना परं भाग्यं समाश्रित्यास्मार्क चञ्चला दुर्गापि आप्नोति, यत्पुनर्वाग् वाणी न याति प्राप्नोति भवतीदर्शनं जातमित्येतवुत्सवाय, किन्तु वाणी वक्तुं न शक्नोतीति किं कुर्मः ॥७६॥
तृणं ममात्मैव तवासनाय समज्जलित्वं चलनोदकाय | मबुद्धिवोरुद् विदधातु कानि सम्माननार्थं नहि कौतुकानि ||७७ || तृणमत्यादि - अतिथिसत्करणार्थमधुना पुनर्हे देवि ! तवासनायोपस्थापनार्थ ममात्मैव तावत्तृणं भवति लाघवमाप्नोति, तत एवमासनोपादानरूपतृणभावं लभते । चलनोदकाय सम्यगञ्जलित्वं हस्तसंयोजनरूपं तदेव समं परममनोहरं जलित्वं जलधारित्वं स्यात् । मद्बुद्धिरेव वीरुत् वल्लरी, सा तव सम्माननार्थं कानि कौतुकानि विनोदचेष्टितानि कुसुमानि च नहि विवधातु तावद् विदधात्वेव ॥७७॥
९६१
यशसा श्रुतिः साक्षरा यासां दीव्यति वृक्पुनरख सुभासा । जयति प्रणोऽपरश्च सकाशात्किन्नु पवित्रा पाशकला सा ||७८||
समान है || ७५||
अर्थ - जिन श्रीदेवताओंके मिलन समागमके लिये सत्पुरुषों की स्थिर बुद्धि सदा प्रयत्नशील रहती है, उन्हीं देवताओंके उस मिलनको, उत्कृष्ट भाग्यका आश्रय ले हमारी चञ्चल दृष्टि प्राप्त हो रही है, परन्तु हमारी वाणी प्राप्त नहीं हो रही है ।
भावार्थ - जिन देवताओंके मिलनको सज्जन पुरुष सदा इच्छा रखते हैं, उस मिलनको हमारी चञ्चल दृष्टि अनायास प्राप्त हो रही है, परन्तु हमारी वाणी उस मिलनको प्राप्त नहीं हो रही है, अर्थात् कुछ कहनेके लिये समर्थ नहीं है ||७६ ॥
अर्थ - हे देवि ! आपके बैठनेके लिये मेरी आत्मा ही है और चरणोदकके लिये मेरी अञ्जलि ही जलित्व - जलधारक पात्र है । फिर मेरी बुद्धिरूपी लता आपके सम्मान के लिये किन विनोदचेष्टाओं अथवा पुष्पोंको न करे अर्थात् सभीको करे ||७७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org