________________
७२-७४ ] विंशतितमः सर्गः
९५९ तया रसोद्वेलनोलिमेतयोः लजाक्षराणामिति कर्णकूपयोः । समुद्ययौ स्पद्वितया तरामिदं जगज्जयः पूरयितुं तु वारिदः ॥७२॥
तयेत्यादि-तया पूर्वोक्तयाक्षराणां सजा मालया रसोद्वेलनकेलिमेतयोमर्यादाक्रान्तसरसभावमाप्तयोः कर्णकूपयोः स्पद्धि तयेव किलेद जगद् विश्वं पूरयितु तु पुनः जयकुमारो वारिदो बाचालो मेघो वा समुद्ययौतराम् ॥७२॥ न दासि अस्माकमिहासुदासि समासिमध्याप्युत देवतासि । जगत्त्रयेऽस्मिन् परमुत्तमापि सूक्तिर्भवत्या सुतरामवापि ॥७३॥
न दासीत्यादि-जय उक्तवानिदं यत्किल हे मातस्त्वं तावदस्माकं दासी नासि प्रत्युतेहासुदा प्राणदात्री असि भवसि, या त्वं समासि संक्षिप्तं मध्यं यस्यास्सा देवतासि । भक्त्या च पुनरस्मिन् जगतां पातालभूतलस्वर्गाणां त्रयेऽथवाहमेषा त्वं चेति त्रये परमतिशयेनोत्तमानिर्दूषणा सूक्तिः सुतरामवापि किमिति किन्तु नैव । त्वयोक्तं दासीभवामीति तन्न युक्तम् । अपि काकुविषयक एवात्र सम्प्रधार्यः । अथवा तु भवत्या परस्मै सम्मुखस्थिताय मुत्प्रसन्नता सर्वोत्तमा यत्र सा परमुत्तमा सूक्तिरवापि । त्वद्वागतिमधुरतमेति यावत् ॥७२॥ तव प्रणोऽक्षरशोऽनुगत्य वृद्धि सदाजीवनकृत्तु सत्यः । वाचो न वा किकरता भवत्याः कणं त्वरं कर्तु महोजगत्याः ॥७४॥
दोनों पृथिवी और आकाश रूप हो, अतः विश्व-संसारको अरं कर्तुं -गतिशील करनेके लिये आपका गुणोदय विमान-व्योमयान रूप है ।।७१।। ____ अर्थ-उस पूर्वोक्त अक्षरोंकी मालासे रस-हर्ष अथवा जलकी मर्यादातीत क्रीडाको प्राप्त हुए कर्णकूपोंको स्पर्धा-ईष्यांके कारण ही मानों जयकुमार रूपी, मेघ (पक्षमें वाचाल) इस जगत्को पूर्ण करनेके लिये अत्यन्त उद्यत हुए।
भावार्थ-गङ्गा देवीकी अक्षरमालाने कानोंको रसाप्लावित किया है, तो मैं समस्त जगत्को रसाप्लावित करूँगा, इस ईर्ष्याभावसे जयकुमार वारिद-मेघ अथवा वाचाल हो गये थे, अर्थात् विस्तारसे उत्तर देने लगे ॥७२।। - अर्थ-जयकुमारने कहा-हे मातः ! तुम हमारी दासी नहीं हो, किन्तु असुदा-प्राणदात्री हो अथवा पतली कमर वाली देवता हो। तीनों जगत्में अथवा तुम और हम दोनोंके बीच आपने उत्तम-सर्वथा निर्दोष सूक्ति क्या प्राप्त की है ? अर्थात् नहीं। आपने जो अपने आपको दासी कहा है यह क्या योग्य है ? नहीं। परमुत्तमा-का एक अर्थ यह भी होता है परस्मै-मुद् यस्यां सा परमुत्, अतिशयेन परमुदिति परमुत्तमा-दूसरेके लिये अत्यन्त आनन्द देने वालो सूक्ति ।। ३३||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org