________________
६६-६९] विशतितमः सर्गः
९५७ गुणास्तेषामाश्रयित्वादाधारत्वात् समस्त नारीणां निखिलस्त्रीणां निकरः समूहः स एवंकाद्वितीया भूर्भूमिस्तां जयति स्म तथाभूता वारा बाला सुलोचना अथ च वारा जलेन स्नपयित्वाभिषिच्य अपूर्वाणि यानि वस्त्राभरणानि तैः अधिकारात्स्वप्रभावात् अपूजि पूजिता। गङ्गादेवी तां सुलोचनां जलेनाभिषिच्यानुपमैर्वस्त्रालङ्कारैः सत्कृतवतीत्यर्थः ॥६५॥
सुमनसि मनसि च जयस्य जातं किमिदमभूदिति कण्टकपातम् । नखचुण्टिकयेव नूत्नया चाभेदि तया निम्नाङ्कितवाचा ॥६६।।
समनसीत्यादि-इदमेतत्कि तावदभूदिति जयस्य नाम कुमारस्य मनसि एव सुमनसि कुसुमे जातं कण्टकपातमिव सन्देहं निम्नाङ्कितवाचा नूत्नया नखचुण्टिकयेव संकल्पितयाऽभेदि समुच्छिन्नमभूत् ॥६६॥
विपिनविहारे पन्नगदष्टाभ्यतीत्य नारीरूपमकष्टात् । सुदृशा घोषितमनुप्रसङ्गाज्जाताहमहो देवी गङ्गा ॥६७॥ भुजगोचरा चण्डिका देवी दुष्टा त्वयि रुष्टा गुणसेविन् । स्मोपद्रवक/हायाति समयमाप्य विकरोति विजातिः ॥६८॥ ऋद्धिमुपेत्य भवत्या वृद्धिमात्रमेतदेवात्र सकृद्धि ।
अपितवत्यहमेषा दासीह तु सम्यग्दर्शनाभ्युपासिन् ॥६९॥ विपिनेत्यादि-हे सम्यग्दर्शनाभ्युपासिन् ! अहं तावद् विपिनविहारे वनविहरणकाले किलंकदा पन्नगेन दृष्टा पुनः सुदृशानया घोषितस्य मनोमन्त्रस्य नमस्काराख्यस्य प्रसङ्गादकष्टादेव नारीरूपमभ्यतीत्य गङ्गादेवो जाता । भुजगीचरा सा चण्डिका नामदेवी,
था, ऐसी एक देवी उस तटपर आश्चर्यचकित जयकुमारके अत्यन्त हर्षके लिये प्रकट हुई। प्रकट होकर उसने अपने अधिकारसे, न्यायोपात्त गुणोंका आधार होनेके कारण समस्त स्त्रीसमूहरूपी भूमिको जीतनेवाली बाला-सुलोचनाका वारा-जलसे अभिषेककर अपूर्व वस्त्राभरणोंके द्वारा उसकी पूजा की ।।६४-६५।।
अर्थ-यह क्या है ? इस प्रकार जयकुमारके मनरूपी पुष्पमें उत्पन्न हुए सन्देहरूपी कांटेका उस देवीने निम्नांकित वचनोंके द्वारा सरलतासे ऐसा नष्टकर दिया, मानों नखकी चिऊँटीसे खुटक दिया हो ॥६६।।
अर्थ-हे सम्यग्दर्शनके उपासक ! एक बार वनविहारके समय मुझे सांपने डस लिया, तब इस सुलोचनाके द्वारा उच्चरित नमस्कार मन्त्रके प्रभावसे मैं अनायास ही स्त्रीरूपको छोड़कर यहाँ गङ्गादेवी हो गई और सर्पिणी मरकर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org