________________
९५६
जयोदय -महाकाव्यम्
[ ६३-६५
वेश्यां हसन् आर्यं सदाचारिणं तं जयकुमारं हठादापातयितुं पतितं कतु मुदयन्तीं तत्परां विचार्य तां सहसा तिरस्कुर्वती इतस्ततो हस्तसंयोगात्प्रतिकुर्वती न्यक्कुर्वती च निजगाम चचाल नद्यां प्रविष्टाभूदिति यावत् । एवमस्याः सुलोचनायाः शं सुखं साहसं चोद्दीपितं प्रकटितं याच खलु विकटा विशाला समस्यासीत्, साह आक्षेपयुक्ता बभूवेति शेष: 1 'आह क्षेपनियोगार्थे' इति विश्वः ।।६१-६२ ।।
शीलसहस्त्रांशुतेजसेव शुष्यत्सलिला सा सरिदेव |
जानुलग्नतामवाप तस्याः सम्प्रति लघुतरभावसमस्या ||६३|| शीलेत्यादि - शीलं सतीत्वमेव सहस्रांशुतेजः सूर्यप्रभावस्तेन शुष्यत्सलिला सा सरिन्नदी सम्प्रति लघोरपि लघुर्लघुतरा तस्या भावस्य समस्या यत्र सा यथोत्तरं लाघवमासादितवती तस्याः सुलोचनाया जानुलग्नतां जङ्घापर्यन्तभावमवाप । लघुवयस्का च पदयोर्लंगतीति रीतिः ॥ ६३ ॥
कार्तज्ञतः प्रत्युपकारपूर्तिराविर्बभौ विनित विघ्नमूर्तिः । रङ्गेऽत्र गङ्गत्यभिरामनाम देवीमुदे विस्मयिनो निकामम् ॥ ६४ ॥ समस्तनारीनिक रैक भूजिदपूर्ववस्त्राभरणैरपूजि ।
वाराधिकारादिह स्नापयित्वाऽनया नयानयातगुणाश्रयित्वात् ॥ ६५॥
कार्तज्ञत इत्यादि - अत्र रङ्गे गङ्गातटे कार्तज्ञतः कृतज्ञतावशात् प्रत्युपकारस्य पूर्तिर्यया सा प्रत्युपकारपूर्तिः, विघ्निता विघ्नं प्रापिता विघ्नमूर्तिः प्रचण्डजलबाधा यया सा, गङ्गत्यभिरामं मनोहरं नाम यस्थास्सा देवी विस्मयिनो विस्मययुक्तस्य जयकुमारो निकाममत्यन्तं मुदे हर्षायाविर्बभौ प्रकटोभूय शुशुभे ॥ ६३ ॥
समस्तेत्यादिद-अनया गङ्गादेण्या, इह गङ्गातटे नयेन नीत्या आयाताः प्राप्ता ये
विटपविधाना-तटपर स्थित योग्य वृक्षोंके समूहसे युक्त थी । ऐसी वेश्यातुल्य नदीको हठपूर्वक आर्य - सदाचारी पति जयकुमारको पतित-भ्रष्ट (पक्ष में निमग्न) करनेको उद्यत देख कर यह सती- पतिव्रता सुलोचना उसका तिरस्कार करतो ( पक्ष में हाथों के संयोगसे जलको इधर-उधर करती हुई) शीघ्र ही नदीमें प्रविष्ट हुई। इस तरह सतीका आन्तरिक सुख या प्रशमभाव और साहस प्रकट हुआ तथा जो विकट समस्या थी, वह साह-आक्षेप या समाधान से सहित हो गई ।। ६१-६२ ॥
अर्थ — सतीत्वरूपी सूर्यं तेजसे ही मानों शुष्यत्सलिला होती हुई वह नदी इतनी लघुताको प्राप्त हो गई कि सुलोचनाके घुटनों तक आ गई || ६३ ॥
अर्थ - तदनन्तर जो प्रत्युपकारकी पूर्ति करनेवाली थी, जिसने उस जलबाधारूप विघ्नमूर्तिको नष्ट कर दिया था तथा जिसका 'गङ्गा' यह सुन्दर नाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org