________________
जयोदय- महाकाव्यम्
[ ४५-४६
कन्दवृन्दो मेघसमूह इव पीनः पुलकितो भूत्वा पुनरेवमानमन् नति सम्पादयन् शस्यानां सत्पुरुषाणां यवादीनां वा समुदायः समूहः समागमो वा तस्य विवरणस्य सम्पदाश्रयः सम्पत्तिकरश्चरणचुम्बकोऽपि वा, एवं प्रहृष्यन् सन् स एवं निम्नरूपं ध्वनि बभार ॥४४॥
९४८
मातेव खेलितुमितं तनयं महोपते !
सा बन्धुता च जनता खलु मां प्रतीक्षते । गङ्गातटे विधुमतीतवती कुमुद्वती
वोत्क्लिश्यते किल सुलोचनिका महासती ||४५ ॥
मातेवेत्यादि - हे महोपते ! खेलितुमितं क्वापि गतं तनयं नामाङ्गजं मातेव मां सा बन्धुता जनता च प्रतीक्षते खलु । अपि पुनर्गङ्गातटे तिष्ठन्ती महासती सुलोचनिकापि विधुमतीतवती चन्द्रविरहिता कुमुद्वतोवोत्क्लिश्यते, इत्येवं विनिवेद्याज्ञामाप्तवान् प्रस्थानस्येति ॥४५॥
तीर्थाभिषिक्तां
श्रीमत्तरङ्गिणों राजसंसदः । प्रस्तुतप्रसवायास्तु निवृत्य जय आययौ ॥ ४६ ॥
श्रीमत्तेत्यादि - जयकुमारः प्रस्तुतः प्रसवः समुत्सवः सन्तानोत्पादनं च यया तस्या राजसंसदः सभातो निवृत्य तु पुनस्तीर्थमित्येवमभिषिक्तां प्रख्यातां यद्वा तीर्थस्थानेऽभि
समूहकी सम्पदा - विभूतिका आश्रय- आधार हो हर्षित होता हुआ परमध्वनि - जोरदार गर्जना करता है, उसी प्रकार जयदेव वसुधामहित - चक्रवर्तीके वारिसमूह - वचनसमूहको अच्छी तरह पीकर -सुनकर पीन-हर्षसे स्थूल हो गया अथवा रोमाञ्चित हो गया और शस्यसमूह - सभ्यजनोंकी सम्पदा - सम्पत्तिका आश्रय हो अथवा चक्रवर्तीके चरणोंका आश्रय ले नम्रीभूत होता हुआ इस प्रकार के उत्कृष्ट शब्द कहने लगा ||४४ ||
अर्थ - हे महाराज ! जिस प्रकार खेलनेके लिये गये हुए पुत्रकी माता प्रतीक्षा करती है, उसी प्रकार बन्धुता - बन्धुपंक्ति और जनता - जनतति मेरी प्रतीक्षा कर रही है । साथ ही गङ्गातट पर विद्यमान महासती सुलोचना भी चन्द्रविरहित कुमुदिनीके समान क्लेशका अनुभव कर रहो है । ( यह कहकर जयकुमारने चक्रवर्तीसे जानेकी आज्ञा प्राप्त की) ।। ४५ ।।
अर्थ - तदनन्तर जयकुमार उत्सवको प्रस्तुत करने वाली राजसभासे लौट कर शोभा संपन्न उस गङ्गा नदी पर आये, जो तीर्थोंमें अभिषिक्त है, जिसकी तीर्थोंमें गणना की जाती है अथवा जिसके तीर्थ - घाट पर लोग अभिषिक्त होते हैं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org