SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ९४२ जयोदय-महाकाव्यम् [ २८-२९ कस्मादित्यादि-उदारगाम्भीर्यकौशलकुलात् तस्मादकम्पनन पस्य मस्तिष्कतोऽपि मम भूतिहेतुर्वैभवकारकः स्वयंवरलक्षणसुरोचनायाः सैव भूतिहेतुर्भस्मकारकोऽपि असको विचारः कस्मादुत कारणात् समभूत्तरां पाथोनिधेलराशेः समुद्राद् वाडवधूमकेतुलिरिवाघटितघटनाकर एवाभूदिति । यतः खलु ॥२७॥ पित्राय॑ते गुणवते स्वसुतेति रीति सानातनीमननुमन्य मुधादरीति । श्रीमानकम्पननुपः समभूत्किलेतः किं तत्र चाञ्चतु रुचि चतुरस्य चेतः ॥२८॥ पित्रेत्यादि-पित्रा गुणवते वराय स्वसुताय॑ते दीयत इत्येवंभूतां सानातनी रीतिमननुमन्य विस्मृत्य मुधादरी उन्मार्गचारितया मिथ्यादरकरः श्रीमानकम्पननृपः समभूत् किलेत्यत एवेतश्चतुरस्य चेतश्च यत्र रुचिमञ्चतु करोतु किमिति, किन्तु नैवेति निर्णयः प्रपद्यते नाथ ! वार्द्धक्यतोऽप्यपरतोऽपि कुतोऽपि हेतोः संभाव्यतां तदपि तद्धृदि नीतिसेतो ! । अस्मादृशा अपि दृशा विबभुविहीना अथित्वतः परवशाः समिता नवीनाम् ॥२९॥ वार्धक्यत इत्यादि-हे नीतिसेतो! मर्यादापुरुषोत्तम ! तदपि विकलत्वं तस्याकम्पनस्य हृदि वार्द्धक्यतोऽप्यपरतोऽपि वा कुतोऽपि हेतोः 'वृद्धत्वे सत्यपैति धीः' इत्यादि अर्थ-अकम्पन राजाके उदार गाम्भीर्य और कुशलताके कुलस्वरूप मस्तिष्कसे यह सुलोचनाका स्वयंवर रूप विचार किस कारण उत्पन्न हुआ ? उनका यह विचार मेरी भूतिहेतु-भस्मरूप परिणतिका कारण है, अर्थात् मुझे नष्ट करने वाला है (पक्ष में मेरे वैभवका कारण है)। उनके प्रशस्त मस्तिष्कसे स्वयंवरका विचार उत्पन्न होना समुद्रसे वड़वानलकी उत्पत्तिके समान है ।।२७|| अर्थ-पिताके द्वारा गुणवान् पुत्रके लिये अपनी पुत्री दी जाती है, इस सनातन रीतिको अमान्य कर श्रीमान् अकम्पन राजा इस तरह स्वयंवर रचकर मिथ्या आदर करने वाले हुए । इस विषयमं चतुर-विचारशील मनुष्यका चित्त क्या रुचि कर सकता है ? अर्थात् नहीं ॥२८॥ अर्थ-हे मर्यादापुरुषोत्तम ! वह विकलता भी काशीराजके हृदय में Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002757
Book TitleJayodaya Mahakavya Uttararnsh
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy