________________
२६-२७ ]
विंशतितमः सर्गः
यतश्चेत्यादि - हे महीमहार्क ! मह्यां महानर्क इव तत्सम्बुद्धौ यतो यस्मात्कारणात् तवाङ्गजातस्तस्मिन् त्वदीयपुत्रोपरि मया जयेन कृतघ्नभावतोऽनुपकारज्ञत्वेनाक्रमः कृतो विहितः, एष कलङ्को मयि जयकुमारे उदाहृतः प्रचण्डतथा प्रसिद्धि प्राप्तः । इन्दुवत् चन्द्रादिव कालिमा अवतो रक्षतो मत्तो जयकुमारादेष आगतः प्राप्तः कलङ्कः प्रयत्नतः प्रयत्ने कृतेऽपि हृतो दूरीभृतो न सम्भविष्यति । तु च पादपूत । बतेति खेदे । यथा चन्द्रात् कालिमा न कदापि दूरीभवति, तथैष कलङ्को मत्तो न दूरीभविष्यति प्रयत्ने कृतेऽपीति खेदः ॥ २५ ॥
नापि नाथ दरदाssवरदा भूरापि सापि विपदा विपदाभूत् । मह्यमेव भवतो ह्यनुभावः श्वेतधामनि रवेरिव गावः ॥ २६ ॥
नापीत्यादि - हे नाथ ! दरदा भयेनाहं नापि न प्राप्तः । निर्भयो भूत्वा स्वकर्तव्यं करोमि । आदरं ददातीत्यादरदा प्रतिष्ठाप्रदायिनी भूश्च मयापि समुपलब्धा । बिपदाssपत्तिर्वैरिप्रभृतिसम्भवा सापि विगतं पदं स्थानं यस्यास्तथाभूता स्थितिरहिता प्रणष्टप्रायाऽभूत् । एष पूर्वोक्तोऽनुभावोऽपि मह्यं भवतस्त व महापुरुषस्यैवास्ति । श्वेतं धाम तेजो यस्य तस्मिन् श्वेतधामनि चन्द्रमसि रवेर्गावो रश्मय इव । चन्द्रः सूर्यत एव प्रकाशमवाप्नोति एवं लोकोक्तिः ॥ २६ ॥
कस्मादकम्पननृपस्य
तरामुदार
गाम्भीर्य कौशल कुलादसकी मस्तिष्कतोऽपि समभून्मम पाथोनिधेरिव
भूतिहेतुः
च
Jain Education International
९४१
विचारः ।
वाडवभूमकेतुः ||२७||
अर्थ - हे महीमहासूर्यं । जिस कारण मैंने कृतघ्नभावसे आपके पुत्र अर्क - कीर्ति पर आक्रमण किया है, यह कलङ्क मुझ पर आ पड़ा है, सो जिस प्रकार चन्द्रमासे उसकी कालिमा दूर नहीं होती, उसी प्रकार प्रयत्न करने पर भी यह कलङ्क मुझसे दूर नहीं होगा, यह खेदकी बात है ||२५||
अर्थ - हे नाथ ! मैं भयके द्वारा प्राप्त नहीं किया गया हूँ, अर्थात् निर्भय होकर अपना कार्य करता हूँ । आदर देने वाली पृथिवी भी मेरे द्वारा प्राप्त की गई है और शत्रु आदिसे प्राप्त होने वाली विपदा भी पदरहित हो गई, अर्थात् नष्टप्राय हो चुकी है । यह सब अनुभाव भी मेरे लिये आपसे प्राप्त हुआ है । इस तरह आपका यह सब काम चन्द्रमामें सूर्यकी किरणोंके समान है। लोकप्रसिद्धि के अनुसार चन्द्रमाको जो प्रकाश प्राप्त होता है, वह सूर्य की किरणोंसे प्राप्त होता है, उसी प्रकार मेरी सुख-सुविधा आपसे ही प्राप्त हुई है || २६ ॥
For Private & Personal Use Only
www.jainelibrary.org