________________
८८]
एकोनविंशः सर्गः
९२५ स्यापि विघ्नानामुपद्रवाणां संग्रहं विघ्नतो निवारयतस्तथाहतां तीर्थकरपरमदेवानां स्थिति निष्ठामर्हतः स्वीकुर्वतोऽपि पुनरन्येषां परमेष्ठिनां चेति समुक्तलक्षणस्य श्रीविनायकराजस्यास्य आसमन्ताद् दरं भयं तस्मादिति हेतौ का (पञ्चमीविभक्तिः), तथा दराद दरदूरगो भयजितोऽपि सन्निति विरोधे आदराद्विनयादिति परिहारः, भविनां संसारिणामोशः प्रधानोऽपि विभवो भवजित इति विरोधे विभवी सम्पत्तिमानिति परिहारः । नयवान्नीतिमानपि निर्णयो नयान्निर्गतो दूरवर्तीति विरोधे निर्णयो निश्चयकरोऽवधारक इति परिहारः । एवंभूतो भूयात् सर्वदा रकारो यस्य सोऽपि नरो रकाररहित इति विरोधे बारैः स्त्रीभिः सहितः सदारो नरो गृहस्थ इति ॥८६-८७॥
वशंकरोऽपि भूतानां भवेयं न वशंकर ।
अहोनभूषितः शेषविद्वेषणपरायणः ॥८८॥ वशंकर इत्यादि-अहं पुनर्भूतानां शङ्करापेक्षया प्रेतानां तत्वतस्तु समस्तानामेव प्राणिमां वशं स्वसाकरोति स वशंकरोऽपि सन् वशंकरो न भवेयमित्येवं विरोधे भतानां प्राणिनां वशंकरः प्रेयान् सन् नवं नित्यनूतनं शमानन्दं करोत्येतादृक् स्यामिति परिहारश्च । तथा चाहीनां सर्पाणामिनेन स्वामिना भूषितोऽलङ्कृतोऽपि शेषस्य तस्यैव नागराजस्य विद्वेषणे विरोधे परायण इति विरोधे सति, अहीनरुच्चैर्महानुभावर्नरभूषितः संयुक्तः सन् शेषाणां तदतिरिक्तानां होनाचारिणां विद्वेषणे परायणस्तत्परः स्यामिति परिहारः॥८॥
अथवा निष्ठा के योग्य है, ऐसे इस गणधरवलय के आदर-विनयभावसे मनुष्य विभवी-भवरहित होकर भी भगवान् जीवोंका-संसारी जीवोंका स्वामी होता है, (परिहार-विभवी ऐश्वर्यवान् होता है ), नयवान् होकर भी निर्णय-नयसे रहित होता है, (परिहार-निर्णयी-निर्णयशोल ) होता है । सदार-सदा र से सहित होकर भी नर-र से रहित होता है ( परिहार-सदार-स्त्रीसहित होता है ) और आदरात्-सर्वतः भयसे सहित होकर भी दरदूरग-भय में दूर रहता है, (परिहार-आदर-विनयशोल होनेके कारण दरदूरग-भयसे दूर रहता है)॥८६-८७॥
अर्थ-भावना है कि मैं भूतानां वंशकरोऽपि-समस्त प्राणियोंको वशमें करने वाला होकर वशंकरो न-वशमें करनेवाला न हो, यह विरुद्ध बात है। परिहारमें-मैं प्राणिमात्रको वशमें करनेवाला होकर भो नवशंकर-नित्य नवीन शं-सुख या शान्तिका करनेवाला होऊँ तथा अहीनभूषितः-सापोंके स्वामी नागराजसे भूषित होकर भी शेषविद्वेषणपरायणः-शेष नामक नागराजसे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org