________________
९१५
५८-६० ]
एकोनविंशः सर्गः ओं ह्रीं गमो जिणाणं जनुरेतद् यद्विना भवति काणम् । परिहरति स्मरबाणं यदेव परमात्मकल्याणम् ॥५८॥
ओं ह्रीं मित्यादि-तत्र प्रथम पत्रे 'ओं ह्रीं णमो जिणाणं' इति यद्भवति तत्पदं स्मरस्य बाणं कामकृतोपद्रवं परिहरति, यदेव परमुत्कृष्टमात्मनः कल्याणं तद्रूपं भवति । यद्विना यस्य स्मरणरहितं चेदेतज्जनुर्जन्म तत्काणं हीनं व्यर्थमेवेति । 'ओं ह्रीं अहं णमो अरहंताणं णमो जिणाणं ह्रां ह्रीं ह्रह्रौं ह्रः असि आउसा अप्रतिचक्र फट् विचक्राय झौं झी स्वाहा' एवं जपित्वा यन्त्रप्रक्षालनोदकस्य शिरसि धारणेन ज्वरपरिहारः स्यात् ॥५६॥
सदा गमो ओहि जिणाणमेव यतः प्रसन्नः स्वयमात्मदेवः । प्रयाति पापं सहसा नुरेवमभावमाराधनसम्पदेव ॥५९॥
सवेत्यादि-सदा सर्वदा 'णमो ओहि जिणाणं' यतः स्वयमात्मदेवः प्रसन्नो भवति । आत्मशब्दोऽत्र मनोवाचको वास्तु । मनःप्रसादेन नुमनुष्यस्य सहसा शीघ्रमेव पापं यत्तदभावं प्रयाति । आराधनस्य पूजनप्रकारस्य सम्पदा प्रभावेण । इवशब्दः पादपूतों, एक्शब्दश्चापिशब्दार्थकः । 'भों ह्रीं अहं णमो ओहि जिणाणं' इत्यादिना मन्त्रेण शिरोतिहरणं भवतीति ॥५९॥ भवतु णमो परमोहि जिणाणं जगतां जिनशासननिःशाणम् । समुद्धरति खलु बहुपरिमाणं धरातले दुर्मतप्रहाणम् ॥६०॥
भवविवादि-'णमो परमोहि जिणाणं' भवतु तदेतत्पदं जगतां जिनशासनस्य
अर्थ-प्रथम पत्रपर जो 'ओं ह्रीं णमो जिणाणं' लिखा गया है, वह कामबाधाको नष्ट करता है । कामबाधाका परिहार किये बिना यह जन्म व्यर्थ होता है। कामबाधापर विजय प्राप्त करना उत्कृष्ट आत्मकल्याणरूप माना गया है। 'यो ह्रीं अहं णमो अरहंताणं णमो जिणाणं ह्रां ह्रीं ह्रह्रौं ह्रः असि आउसा अप्रतिचक्रे फट् विचक्राय हौं हाँ स्वाहा' इस मंत्रका जपकर यन्त्रप्रक्षालनका जल शिरपर धारण करनेसे ज्वरकी बाधा दूर हो झाती है ।।५८।। ___ अर्थ-द्वितीय दलपर 'णमो ओहि जिणाणं' लिखा गया है । उसके जापसे आत्मा अथवा मनरूपीदेव प्रसन्न-विशुद्ध होता है और उससे जपनेवाले मनुष्यका पाप शीघ्र ही नष्ट हो जाता है। 'ओं ह्रीं अहं णमो ओहि जिणाणं-आदि मन्त्रसे शिरकी पीड़ा दूर होती है ॥५९॥ ____ अर्थ-तृतीय दलपर जो ‘णमो परमोहि जिणाणं' लिखा है, वह जगत् में जिन शासनके उस ध्वजदण्डको उठाता है, जो धरातलपर कीर्तिका बहुत विस्तार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org