________________
इति सरभसं ध्वस्तप्रेम्णि व्यपेतघृणे स्पृहां
पुनरपि हतवीडं चेतः करोति करोमि किम् ।। जयोदयमहाकाव्य के उध्रियमाण पद्यमें 'शनैश्च रम्भोरुजनेष्वनङ्गः' इस उक्तिपर भोजप्रबन्धका स्पष्टतः प्रभाव है
पतत्यहो वारिनिधौ पतङ्गः पद्मोदरे सम्प्रति मत्तभृङ्गः ।
आक्रीडकद्रोनिलये विहङ्गः शनैश्च रम्भोरुजनेष्वनङ्गः ॥ १५,२० ।
नराभरणकारके 'सम्पत्तौ च विपत्तौ च महतामेकरूपता'के भावार्थको प्रकट करनेवाला यह पद्य काव्यमयी भव्यताके साथ उपस्थित हुआ है जयोदयमहाकाव्यमें
यथोदये ह्यस्तमयेऽपि रक्तः श्रीमान् विवस्वान् विभवैकभक्तः ।। विपत्सु सम्पत्स्वपि तुल्यतैवमहो तटस्था महतां सदैव ।। १५,२।
महाकविने प्रत्येक सग के अन्तमें अपने मातापिताका परिचय देनेके लिए जो पद्य ग्रथित किये हैं, उसकी प्रेरणा उन्हें निश्चयतः महाकवि श्रीहर्षसे मिलो है। यथा नैषधीयचरित
श्रीहर्ष कविराजराजिमुकुटालंकारहीरः सुतं
__श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । तच्चिन्तामणिमन्त्रचिन्तनफले शृङ्गारभङ्गया महा
काव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः ॥ तुलनीय जयोदयमहाकाव्यके प्रथम सर्गका अन्तिम पद्य-- श्रीमान् श्रेष्ठि चतुर्भुजः स सुषुवे भूरामलोपाह्वयं
वाणीभूषणवर्णिनं घृतवरी देवी च यं धीचयम् । तेनास्मिन्नुदिते जयोदयनयप्रोद्धारसाराश्रितो
नानान व्यनिवेदनातिशयवान् सर्गोऽयमादिर्गतः॥ नैषधीयचरितकारने सोलहवें सर्गमें स्वकीय अभिजनका भी संकेत किया है। किन्तु महाकवि भूरामलजीने पद्यमें ऐसा कहीं भी संकेत नहीं किया। उन्नीसवें सर्गमें विद्याप्राप्ति स्थानका अवश्य उल्लेख किया है, जो अनुकरणीय है। यथा
सर्गस्तेन जयोदये विरचिते स्याद्वादविद्यालया
न्तेवासिप्रथितेन याति गणितोऽप्येकोनविंशाख्यया ।। संस्कृत काव्यके अपकर्षकालमें श्रीहर्षने महनीय काव्योपहार समर्पित किया सस्कृत जगत्को । पूर्ववर्ती युगमें कविताका जो उत्कर्ष हुआ था, उसमें श्रीहर्षने नूतन प्रयोगसंनिधानोंका सन्निवेश किया। यह कार्य सहसा या उनके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org