________________
२६ ] एकोनविंशः सर्गः
८९९ बिभर्तीत्यादि-या सरस्वती प्रथमाभिधायां भुजायां वीणां बिभर्ति धारयति । कीदृशीं ताम् ? सतां सभ्यानामुदन्तेषु वृतान्तेषु उदिता या सम्पदा सा यस्यामस्ति तस्यां पुण्यस्य परम्परायां तेषां सती या कोर्तिस्तस्याः संगीतमेव पुनीतः कायो यस्या यद्वा सत्कोतिसंगीतेन पुनीतः पवित्रीकृतः कायो यस्यास्तस्यां समथितामर्थवतीमिति । अर्थात् प्रथमानुयोगो नामेतिवृत्तप्रसादो यस्मिन् महतां चरितमुल्लिखितं यस्योत्कीर्तनं वीणोपलक्षितेन वाधप्रपञ्चेन संगीतद्वारा क्रियते तदभिव्यक्त्यर्थं सरस्वतीकरे प्रथमे वीणेति यावत् ॥२५॥ करे द्वितीयेऽञ्चति पुस्तकं च स्ववाहनीभूतशिरखण्डिवंशा। अङ्कानिवाध्येतुमपेतशङ्कानहेतुवादस्य किलाकलङ्कान् ॥२६॥
कर इत्यादि-सरस्वत्याः प्रसादस्य सारस्वतस्य श्रुतस्य तावद् द्वावेव विभागो मुख्यतया हेतुवादाहेतुवादरूपौ भवतः खलु । तत्र हेतुवादो नाम युक्तिग्राह्यः, किन्त्वहेतुवावस्तु गुरुमुखादेवावगम्यते । न तत्र युक्तिः प्रवर्तते । तत एव तस्य सिद्धान्त इत्यपरं नाम भवति । तत्सूचनाथं सरस्वत्या द्वितीये करे पुस्तकमित्याम्नायस्तदेव वय॑ते । स्वस्य वाहनोभूतशिखण्डिनां मयूराणां वंशो यया सा सरस्वती किलाहेतुवादस्याकलङ्कान् निर्दोषानकान् संकेतान, अपेता विनष्टा शङ्का येभ्यस्तानध्येतु पठितु स्वस्य द्वितीये करे पुस्तकमञ्चति पूजयति ॥२६॥
अर्थ-जो सरस्वती अपनी पहली भुजामें उस वीणाको धारण करती है, जो सत्पुरुषोंके वृत्तान्तों-इतिहासोंमें कथित सम्पदासे युक्त पुण्य परम्परामें समर्थित है, अर्थात् पुण्यशाली मनुष्योंके जीवन वृत्तान्तका कथन करनेके कारण जो सार्थक है तथा समीचीन कीति अथवा सत्पुरुषोंके संगीत-गुणगानसे जिसका शरीर पवित्र है। ___भावार्थ-यहाँ कविने वीणाको जिनवाणीके प्रथमानुयोगका प्रतीक माना है । जिसमें तीर्थकर चक्रवर्ती, नारायण, प्रतिनारायण और बलभद्र तथा अन्य पुण्यशाली पुरुषोंका चरित-जीवनवृत्त कहा गया है, उसे प्रथमानुयोग कहते हैं । इसका संगीतमय कथन होता है, अतः इस अनुयोगको वीणा कहा गया है ॥२५।। ___ अर्थ-जिसने मयूरवंशको अपना वाहन बनाया है, ऐसी सरस्वती अपने द्वितीय हाथमें अहेतुवादके निःशङ्क एवं निष्कलङ्क-निर्देशोंका अध्ययन करनेके लिये पुस्तक धारण करती है।
भावार्थ-जिनवाणीका द्वितीय अनुयोग करणानुयोग कहलाता है । इसमें अयुक्तिगम्य सिद्धान्त तथा लोक-अलोक आदिका वर्णन गुम्फित है । इस अनुयोगका प्रतीक पुस्तक है । अतः सरस्वती विशिष्ट अध्ययनके लिये अपने द्वितीय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org