________________
८९२
जयोदय-महाकाव्यम्
[१२-१३ स्तेषां सा इव भा यस्य तेन, पक्षे चन्द्रांशूनां भा यत्र तेन शुचिना पवित्रेण स्वच्छेन चाम्बरेण वस्त्रण पक्षे गगनेन आदरेण पूर्णतया सर्वतोभावेन समथिताभूदिति ॥ ११ । दूर्वाकुरान् कोरशरीरभावसुकोमलानाप्य पुनर्यथावत् । स पिप्रिये किन्न भुवः प्रियायाः कचानिवात्मीयरुचा शुभायाः।।१२।।
दूर्वाङकुरानित्यादि-पुनः स्नानङ्गारानन्तरं स जयकुमारः कोरस्य शुकस्य शरीरं तस्य भावा इव सुकोमला मुदवस्तान् दूर्वाकुरान् मात्मीयया रचा प्रीतिमय्या शुभाया भुवः पृथिव्याः प्रियायाः कवान् केशानिव यथावदाप्य लब्ध्वा किन्न पिप्रियेऽपि तु पिप्रिय एव ॥ १२ ॥ प्राणा हि नो येन नियन्त्रिताश्चेत् किं प्राणिनोऽपि स्ववशान् समश्चेत् । स तत्र यत्नं कृतवानितीव स्वदोर्द्वयाक्रान्तसमस्तजीवः ।।१३।।
प्राणाइत्यादि-येन हि जनेन प्राणा निजीया श्वसनवायवोऽपि न नियन्त्रिता वशीकृताः स्तम्भिताश्चेत् यदि, तवा पुनः स खलु प्राणिनोपरान्मनुष्यादीनपि स्वस्थ यशान आत्मसात्कृतान् किमिति समञ्चेत्कुर्यात् किन्तु नैव कर्तुमर्हेविति विचार्येव किल स जयकुमारो स्वस्य दो येन बाहुभ्यामाकान्ता स्वाधिकारे कृता समस्तापि जीवा पृथ्वी यद्वा प्राणभूतो येन स, तत्र प्राणनियन्त्रणे यत्नं कृतवान् प्राणायामं चकारेति यावत् ॥ १३ ॥
आकाशसे सुशोभित होती है, उसी तरह उनकी शरीरलता भी चन्द्रकिरणोंके समान कान्तिवाले पवित्र वस्त्रसे सुशोभित थी। यह बात संपूर्ण रूपसे सन्मानके साथ समर्थित है-कही जाती है ॥ ११॥
अर्थ-वह जयकुमार, तोतेकी शरीर परिणतिके समान अत्यन्त कोमल दूर्वाके उन अङ्करोंको, जो कि अपनी कान्तिसे पृथिवी रूपी शुभप्रियाके केशोंके समान जान पड़ते थे, प्राप्त कर क्या प्रसन्न नहीं हुए थे ? अवश्य ही हुए थे।
भावार्थ-माङ्गलिक पदार्थ होनेसे राजा जयकुमारके लिये दूब भेंट की गई ।। १२॥ ____अर्थ-जिसने अपने श्वासोच्छ्वास रूप प्राणोंको नियन्त्रित नहीं कियानहीं रोका, वह क्या अन्य प्राणियोंको अपने वशमें कर सकेगा? अर्थात् नहीं कर सकेगा । ऐसा विचार करके ही अपने दोनों हाथोंसे जीव-पृथिवी अथवा अन्य प्राणियोंको आक्रान्त करने वाले जयकुमारने श्वासोच्छ्वासरूप प्राणोंको नियन्त्रित करनेका प्रयत्न किया था। तात्पर्य यह है कि प्राणायाम किया ॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org