________________
१०-११] एकोनविंशः सर्गः
८९१ पक्षे सर्वतोभद्रतया किलासंकीर्णभावतया मनोज्ञे यद्वा सर्वतोभद्रं नाम चित्रकाव्यं तद्भावेनोपलक्षणात् सालङ्कारतया मनोज्ञे तथा मलापहाराख्ये मलं किट्टावि अपहरतीति मलापहा आख्या संकथा यस्य तस्मिन्, किञ्च कविकल्पभोग्ये कस्य वयः कवयो जलपक्षिणस्तेषां कल्पस्समूहस्तेन भोग्ये समावरणीये, पक्षे कवयः काव्यकर्तारस्तेषां कल्पो मनोभावस्तेन मोग्ये ॥९॥ विपश्चितोऽप्यङ्गममुष्य भायाज्जलैः समालिङ्गितमित्युपायात् । बृहद्गुणाझेन बभूव तूर्णमाजितं प्रोञ्छनकेन पूर्णम् ॥१०॥
विपश्चितोऽपीत्यादि-अमुष्य विपश्चितः पण्डितस्याङ्गं शरीरं जलैर्वारिभिः समालिङ्गितं स्पृष्टं भायादपीति शोभास्थानमपि भूयाविति । यद्वास्याङ्गं जलैरेव जडैमूखैः समालिङ्गितं परिवारितं भायादपि ? किन्तु नैव भायादिति किलोपायात्कारणात् बृहन्तो गुणास्तन्तवो यद्वा शीलादयोऽपि यस्मिन् तदङ्गं शरीरं यस्य तेन बृहद्गुणाङ्गेन प्रोञ्छनकेन नाम वस्त्रखण्डेन तत्पूर्णमखिलमपि तूर्णमतिशीघ्रमेवावजितं प्रोञ्छितमिति ॥१०॥
श्रीराजहंसैरपि सेवनीया शरन्निशाऽभूच्च तनुस्तदीया ।
चन्द्रांशुभासा शुचिनाम्बरेण समर्थिता पूर्णतयाऽऽदरेण ॥११॥ श्रीराजहंसैरित्यादि-तस्य जयकुमारस्येयं तदीया तनुः शरीरलता सा शरन्निभा शरदृतुसदृशी अभूज्जाता। यतः सा राजहंसैरपि सेवनीया राजहंसैपवरैः सेवनीया, शरत्पक्षे तु मरालस्सेवनीया । किञ्च, चन्द्रांशुभासा शुचिनाम्बरेण चन्द्रस्यांशवो रश्मय
मलापह-शारीरिक मलको दूर करनेवाला था (पक्षमें अज्ञान तथा रागद्वेषादि आभ्यन्तर मलको दूर करने वाला था) और कविकल्पभोग्य जलमें रहनेवाले पनडुब्बी आदि पक्षियोंके समूहसे भोग्य था (पक्षमें कवियोंके मनोभावों-विविध कल्पनाओंसे भोग्य था) ॥९॥
अर्थ-इस विद्वान्का भी शरीर जलसे आलिङ्गित होकर सुशोभित हो सकता है, अथवा जड़-मूल्से परिवारित होकर क्या शोभित हो सकता है ? अर्थात् नहीं। इस हेतुसे उसका समस्त शरीर शीघ्र ही रोयेंदार तोलियासे पोंछ दिया गया ॥१०॥
अर्थ-राजा जयकुमारको शरीर लता शरद् ऋतुके समान थी, क्योंकि जिस प्रकार शरद् ऋतु राजहंसों-श्रेष्ठ मरालोंमें सेवनीय होती है, उसी तरह उनको शरीरलता भी राजहंसों-श्रेष्ठ राजाओंसे सेवनीय थी। जिस प्रकार शरद् ऋतु चन्द्रांशुभासा शुचिनाम्बरेण-चन्द्रकिरणोंकी कान्तिसे युक्त उज्ज्वल
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only