________________
९५-९७] अष्टादशः सर्गः
८८३ मूले सद्विद्यमानं नखपददलं नखक्षतनिकुरम्बं सम्पश्यन्ती समवलोकयन्ती नाभिदेशे तुन्दिकासमीपे आकुञ्चिताः करशाखा अगुलयो यस्मिन् कर्मणि यथा स्यातथा नीवीमधोवस्त्रग्रन्यि रुन्धती बाला सुलोचना चेयदि शयनसदनात् शय्यागृहात् निर्याता, किन्तु यूनो वल्लभस्य तरुणस्य चेतसो न निर्याता न निर्गता ॥१४॥ गच्छन्त्या धरणिधृतैकपादया यत्पाथेयं गुरुविरहाध्वलङ्घनाय । शय्यास्थस्य सपदि चुम्बनं प्रियस्य तन्वङ्गया विवलितवष्म॑णाप्तमस्य९५
गच्छन्त्येत्यादि-गच्छन्त्या धरण्यां धृत एकः पादो यया तया विवलितं व्यामोडितं वर्म शरीरं यस्या तया तन्वङ्गया शय्यास्थस्य प्रियस्य धवस्य सपदि यच्चुम्बनमाप्तं तद् गुरोविस्तृतस्य विरहाध्वनो लड्यनाय पाथेयं सम्बलमिवाभूत् ॥१५॥
सबहीनगुणस्थानमञ्चकादभिनिर्वृतः ।
सदानन्दलसद्भावपूर्तये कृतवान् बहु ॥९६॥ सदहीनेत्यादि-सतां प्रशस्तानां मुकुलतमतया इलाध्यानामहीनानां मध्ये त्रुटिरहितानां गुणानां तन्तूनां स्थानात् मञ्चकात्पर्यङ्कात् अभिनित उत्तरितः सन् स जयकुमारो दलस्य स्वप्रजासमूहस्य सद्भावपूर्तये बहुवानं कृतवान् । तथा सन्ति अहीनानि यानि गुणस्थानानि चतुर्दशसंख्यकानि यान्यागमोक्तानि तेषां मञ्चकात्समुदायादभिनिवृतस्तेभ्यः पारमितामवस्था प्राप्तः सन् जनः सदानन्दस्य नित्यसुखस्य यो लसन् प्रशस्यो भावो मुक्तावस्थारूपस्तस्य पूर्तये बहु चेष्टितं कृतवान् ॥१६॥
अधरवणं तवध्वा निरीक्ष्य मुदिता सखी प्रगे बहधा। तच्छेषं हि समुद्रितमिव पीत्वा वल्लभेन सुधाम् ॥९७॥
अधोवस्त्रकी गाँठको रोके हुए सुलोचना यद्यपि शय्यागृहसे बाहर निकल गई थी, परन्तु वल्लभके हृदयसे नहीं निकली थी ॥९४॥ __अर्थ-जिसका एक पैर पृथिवीपर रक्खा था, ऐसी सुलोचनाने जाते-जाते शय्यापर स्थित वल्लभका मुड़कर जो चुम्बन प्राप्त किया था, वह लम्बे विरह मार्गको लांघनेके लिये मानों सम्बल था |९५।।
अर्थ-अत्यन्त कोमल तथा बीचमें श्रुटिरहित तन्तुओंके स्थानभूत पर्यकसे उतरे हुए उस जयकुमारने प्रजाके सद्भावकी पूर्तिके लिये बहुत दान किया। अथवा प्रशस्त-आगमोक्त चौदह गुणस्थान रूप मञ्चसे पार हुए उसने सदानन्दशाश्वतिक आनन्दके प्रशस्त स्थानभूत मोक्षको प्राप्तिके लिये बहुत प्रयत्न किया ॥९६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org