________________
८८२ जयोदय-महाकाव्यम्
[९३-९४ भास्करे सूर्ये उदयं पूर्वाचलमेति गच्छति सति सखीजने वयस्यासम्हे द्वारं शय्यागृहप्रवेशमार्गमुपागते संप्राप्ते सति विनिद्रे नेत्रे यस्यास्सा जागृतापि सती बल्लमाक्लेशकारिणी अङ्गना सुलोचना आलिङ्गनतो वल्लभबाहुबन्धनाद् न चचाल चलिता नाभूत् ॥९२॥ स्मारं स्मारं भुजबलमलं श्रीमतः सोढमारा
न्मुञ्चेदानी चटुलचटिकानिस्वनोऽस्तीत्युदारा । पश्चादेष्याम्यपि नरमणेऽथैवमुक्तिप्रदाना
च्छय्यामूलं हरिणनयना सम्बभूवोज्जिहाना ॥९३॥ स्मारमित्यादि-अथानन्तरम् आरान्निकटस्थकाले श्रीमतो वल्लभस्य सोढं कृतानुभवं भुजबलं बाहुवीर्यमलमत्यन्तं स्मृत्वा स्मृत्वेति स्मारं स्मारं हे नरमणे ! नरश्रेष्ठ ! इदानीं मुञ्च त्यज मां, चटुलानां चपलानां चटिकानां कलविङ्कानां निस्वनोऽस्ति शब्दोऽस्ति, पश्चादपि एष्याम्यागमिष्यामीत्येवमुक्तिप्रदानात् सा हरिणनयना मृगाक्षी शय्यामूलमुज्जिहाना हातुमुद्यता सम्बभूव ।।९३॥ कल्ये बाला चिकुरनिकरं बध्नती सालसाक्षी
सम्पश्यन्तो नखपददलं सत्कुचाभोगमध्ये । नीवीमाकुञ्चितकरशिखं रुन्धती नाभिदेशे
निर्याता सा शयनसदनाच्चेतसो नैव यूनः ॥१४॥ ___ कल्य इत्यादि-कल्ये प्रभाते चिकुराणां रतिकाले विकीर्णानां केशानां निकर समूह बध्नती, सालसे अक्षिणी यस्यास्तथाभूता कुचयोः प्रशस्तपयोधरयोराभोगो विस्तारस्तस्य
अर्थ-वल्लभका आलिङ्गनप्रेम शिथिल हो गया, सूर्य उदयाचलपर पहुँच गया और सहेलियाँ द्वारपर आ गईं, फिर भी जागृत सती सुलोचना आलिङ्गनसे चलायमान नहीं हुई। भाव यह है कि पतिकी निद्रा भग्न न हो जावे, इस भयसे उसने आलिङ्गन नहीं छोड़ा ॥९२।। ___ अर्थ-निकट कालमें अनुभूत पतिके बाहुबलका अत्यधिक स्मरण कर मृगाक्षी सुलोचना, हे नररत्न ! अभी छोड़ो, चंचल चिड़ियोंका शब्द होने लगा है, मैं फिर भी आऊँगी। इस प्रकारके शब्दोंसे शय्या स्थानको छोड़नेके लिये उद्यत हुई थी ॥१३॥
अर्थ-बालोंके समूहको संभालती, अलसाये नेत्रोंसे सहित, स्तनोंके मूलमें विद्यमान नखक्षतोंको गौरसे देखती और नाभिके पास चंचल अंगुलियोंसे
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org