________________
८०-८१ ]
अष्टादशः सर्गः संवारे गास्य गानताकस्य तनाल बन्नोलं सन्तमसं तम एव शैवलं तदेतदस्तशीलं नष्टप्रायमभवत्तत इति ॥७९॥ आकाशनीरनिकरे मकरः कुलीरो
मीनोऽब्ज इत्यनुमतानि पदानि धीर । यत्रानिमेषनिवहो विभवत्यपोति
___तस्यैव विद्रुमकृतेयमुषः प्रतीतिः ॥८०॥ आकाशेत्यादि-हे धीर ! आकाशनाम नीरनिकरे ससुद्रे मकरः कुलीरः, कर्कट: मीनः, अब्जश्चन्द्रमा इत्यनुमतानि पदानि वस्तूनि सम्भवन्ति, मीनमकरकर्कटनामराशिसद्भावात् । यत्र च निमेषाणां देवानां झषाणां निवहः संग्रहोऽपि विभवति शोभते, तस्यैव विद् मैः प्रवालैः कृता सम्पादितेयमुषःप्रतीतिः प्रातररूणिमास्ति खलु ॥८०॥ सत्कीतिरञ्चति किलाभ्युदयं सुभासा
स्थानं विनारि-मृदुवल्लभराट् तथा सः । याति प्रसन्नमुखता खलु पनराजो
निर्याति साम्प्रतमितः सितरुक्समाजः ॥८१॥ सत्कोतिरित्यादि-हे विनारिमृदुवल्लभराट् ! विना अभावं गता अरयो यस्य स . 'विनारिः, मृदूनां कोमलप्रकृतीनां वल्लभः प्रिय इति मृदुवल्लभः, विनारिः मृदुवल्लभश्च
पर आ रहा है। इसीके पाद-किरणरूप पाद-चरणोंके पड़नेसे तमालके समान काला अन्धकाररूपी शैवाल नष्ट हो गया है ।।७९।। । __ अर्थ-हे बुद्धिमन् ! आकाश रूपी समुद्रमें राशियोंके रूपमें मकर, मीन और चन्द्रमा ये वस्तुएँ सर्वसंमत हैं। उसी आकाश रूप समुद्र में अनिमेष-देव अथवा मत्स्योंका समूह भो सुशोभित है। उसी आकाश रूप समुद्रके मूंगा-प्रवालोंके द्वारा प्रातःकालीन लालिमाकी गई है ।।८०॥
भावार्थ-आकाश एक समुद्र है, यह तो उसमें मीन, कुलीर तथा मकर आदि जलजन्तुओं (सन्नामक राशियों) के निवाससे सिद्ध है। उसी आकाशमें विद्रुमप्रवाल भी रहता है । इसका समर्थन इस प्रातःकालीन लालिमासे होता है ।।८०॥
अर्थ हे अजातशत्रु तथा कोमल प्रकृति वाले मनुष्योंको प्रिय राजन् ! इस प्रातर्वेलामें सूर्यदीप्तिको समीचीन कीति अभ्युदयको प्राप्त हो रही है, २. 'पदं व्यवसितस्थानत्राणलक्ष्माझिवस्तुषु' इत्यमरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org