________________
जयोदय-महाकाव्यम्
[७८-७९ भृष्टोडुमौक्तिकवदुच्चलरक्तरीति
___ध्वान्तेभकुम्भभिदितो रविकेशरीति। दृष्ट्वा ततः प्रभवदुत्कलितां महीं ता
मेषोऽस्ति पालितपृषद् द्विजराट् सचिन्तः ।।७८॥ भृष्टेत्यादि-भृष्टानि सम्पातितानि उडुमौक्तिकानि तद्वच्च पुनरुच्चलोद्गच्छन्ती रक्तरीतिररुणता यत्र यद्वोच्चलस्य नाम शरीरसारस्य रीतिर्यवं यथा स्यात्तथा ध्वान्त एवेभोऽन्धकाररूपो हस्ती तस्य कुम्भभिद् मस्तकभेदकरोऽसौ रविरेव केशरी सिंहो भवतीति किल दृष्ट्वा, तत एव प्रभवन्तो संवर्धमानोत्कलिता व्याकुलता प्रस्फुटत्कमलपत्रता यत्र तां महीं दृष्ट्वा तत एवंष पालितः पृषद्धिरणोऽङ्कगातो येन स द्विजराट् चन्द्रो वा ब्राह्मणो वा सचिन्तश्चिन्तातुरोऽस्ति । तत एव निष्प्रभो जात इति प्रसङ्गध्वनिः ॥७८॥ अश्नन्निवोडुकुवलेककुलं नमस्य !
हंसोऽयमेति तटमम्बरमानसस्य । यत्पावपातनवशेन तमालनीलं
चैतस्य सन्तमसशैवलमस्तशीलम् ।।७९॥ अश्नन्नित्यादि-हे नमस्य ! नमस्करणीय। अयं हंसः सूर्यो हंसत्वादुडून्येव कुवलानि मौक्तिकानि तेषामेकं मुख्यं कुलं समूहमश्नन् कवलीकुवन सन् अम्बरमानसस्याकाशमानसरोवरस्य तटं तीरप्रदेशमाप्नोति, यस्य पादानां किरणानामेव चरणानां पातनवशेन
त
अर्थ-प्रातःकालमें नक्षत्र नष्ट हो जाते हैं, आकाशमें लालिमा छा जाती है और चन्द्रमा कान्तिहीन हो जाता है। ऐसा क्यों होता है, इस सन्दर्भ में कविको कल्पना है-नक्षत्ररूपी मोतियों को बिखेरता और अरुणतारूपी खूनके फुव्वारोंको ऊपरकी ओर उड़ाता हुआ सूर्यरूपी बब्बर सिंह अन्धकाररूपी हाथीके मस्तक को भेदकर इस ओर आ रहा है । यह देख पृथिवीमें व्याकुलता छा गई-कमलकी कलियोंके बहाने उसका हृदय फट गया। इस घटनासे अपने भीतर हरिणको रक्षा करनेवाला चन्द्रमा विचारता है कि सूर्यरूपी बब्बर शेरने जब हाथीको नहीं छोड़ा, तब हमारे हरिणको कैसे छोड़ेगा ? इस चिन्तासे ही मानों चन्द्रमा कान्तिहीन हो गया है ।।७८॥
अश्नन्नित्यादि-हे नमस्य ! हे नमस्करणीय! यह हंस-सूयरूपी हंस-मराल नक्षत्ररूपी मोतियोंके प्रमुख समूहको खाता हुआ आकाशरूपी मानसरोवरके तट
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org