________________
८६६
जयोदय-महाकाव्यम्
[६९-७०
कृतमुपशरीरं विलेपनं तत्रत्यं स्तनगतं च तत्केशरकृतोपशरीरं च तदपहृत्य जयिनोऽस्य सूर्यस्य कलं स्पष्टतमं लोहितत्वमुत च कलेषु ( करेषु ) किरणेष्वेव हस्तेषु लोहितत्वं सम्भवतीति यावत् ॥ ६८॥
भो भो प्रशस्तभविसम्भविसम्पदिभ्य !
प्राच्यम्बरं लसति लोहितमब्जिनीभ्यः । सद्योऽलिमुद्धरति शल्यमिवांशुमाली
कारुण्यपूर्णमिव पूत्कुरुते द्विजाली ॥६९।। भो भो इत्यादि-भो भो इति सम्बोधनवाचकाव्ययपदम् । प्रशस्तभवो विद्यते येषां ते प्रशस्तभविनस्तेषु सम्भविनी भवितुमही या सम्पत् तया इभ्य आढयस्तत्सम्बुद्धौ हे लोकोत्तरविभवशालिन् ! प्राचि पूर्वदेशे लोहितमरुणवर्णमम्बरं नभो लसति शोभते । अंशुमाली सूर्योऽस्जिनीभ्यः कमलिनीभ्यः शल्यमिव कण्टकमिवालि षट्पदमुद्धरति निष्कासयति । द्विजानां पक्षिणामाली पङ्क्तिः कारुण्येन दयाभावेन पूर्णमिव यथा स्यात्तथा पूत्कुरुते रोदिति, परदुःखकातरत्वादिति यावत् ॥ ६९ ॥ शीर्षे हिमांशुमुलुकं प्रतिलोमभागं
द्यौर्मूच्छिताप्यनिशि चित्त्वमिताप्यनागः । सिन्दूरपूररुचिरं सुचिरप्रभाव
मेषाऽधुना अगिति कम्बलमेति तावत् ॥७॥ शीर्ष इत्यादि-हे अनागः ! आगोजित ! निष्पाप ! निशि मूच्छिता सती या यौः शीर्षे हिमांशु चन्द्रमेव प्रालेयखण्डमाप्य लोमभागं लोमभागं प्रति भवतीति प्रतिलोम
स्तनरूप कुड्मलका उसपर लगे हुए केशरके लेपको दूरकर स्पर्श करता है, अतः उस विजयी सूर्यके किरणरूप हाथोंमें लेपकी लालिमा आ लगी है ॥ ६८ ॥
अर्थ-हे लोकोत्तर सम्पत्तिसे युक्त राजन् ! पूर्व देशमें लाल आकाश सुशोभित हो रहा है । सूर्य अपनी प्रिया कमलिनियोंसे कांटेकी तरह भ्रमरको बाहर निकाल रहा है और उससे दुःखी हो पक्षियोंकी पंक्तिरूपी सहेली करुणा भावसे रो रही है ॥६॥
अर्थ-जो दिव (आकाश) रात्रिमें मूच्छित थी, वह अपने शिर पर चन्द्रमा रूपी हिमखण्ड और प्रत्येक रोमकूप पर नक्षत्ररूपी ओले रखकर चेतनताको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org