________________
८५४
जयोदय- महाकाव्यम्
एवं प्रभूतदलसत्स्फुरणं
गतस्य
स्पष्टि प्रयाति भुवि सौरभवस्तु तस्य ।
अम्भोरुहस्य सहसा समुदर्करीति
Jain Education International
स्वीकृर्वतो मधुरसं प्रति जातगीतिम् ॥५१॥
एवमित्यादि - सहसाऽकस्मादेव समुद् प्रसन्नता सहितामर्कस्य सूर्यस्य रीति चेष्टामुदयलक्षणामुत चोदर्करीतिमागामिफलप्रदर्शनरूपां स्वीकुर्वत एवं मधुरसं प्रति जातगीत स्वीकुर्वतः 'सहब' मिति प्रसिद्धमुत्पादयत उतहे मधुर ! प्रीतिजनक ! इत्येवं सम्बोधनं विश्लिष्य पुनः सम्प्रति कालजातानां पदार्थानां गोति स्पष्टीकरणं स्वीकुर्वतः, एवं प्रभूतानां बहूनां वलानां पत्राणां सत्स्फुरणं गतस्य विकासमाप्तस्याम्भो रहस्य तस्यामुकस्य भुवि पृथिव्यां सौरभमेव वस्तु सुगन्धरूपं तथा सुरस्यैष सौरः स चासौ भवश्च सौरभवो देवजातिस्तु पुनः स्पष्ट प्रयाति प्रचलति तथा जाताना जन्मवतां बालकानां गीति कुण्डलीरणनीति स्वीकुर्वतो भुवि सौरभवो भूसुरभावो ब्राह्मणत्वं सम्भवति वेति ॥ ५१ ॥ यस्मादितः प्रलयमेति विभावरीति
विश्वाश्रयिन् मलताश्रयणान्यपीति ।
सद्भावनाविजयिनीं खलतां हसन्ति
[ ५१-५२
तान्युत्तमानि किल कौतुकभाववन्ति ॥ ५२॥
यस्मादित्यादि - हे विश्वाश्रयिन् । लोकस्याधारभूत ! यस्मात्कारणादितो भूतलाद् विभावरीकृता ईतिर्बाधा विभावरीतिरथवा विकृतभावस्य विभावस्य रीतिश्चेष्टा प्रलयमेति विनश्यति । तस्मान्मृदुलताश्रयणानि मृदूनां लतानामाश्रयणानि निकुञ्जदेशा उत
अर्थ - हे राजन् ! इस तरह जो सहसा बहुत भारी कलिकाओंके समीचीन विकासको प्राप्त है तथा जो प्रसन्नतासे युक्त सूर्यकी उदय रूप चेष्टा तथा मधुशहदको उत्पन्न करने वाली स्थितिको स्वीकृत कर रहा है, ऐसे कमलकी सौरभ - सुगन्ध पृथिवीमें स्पष्टताको प्राप्त हो रही है, सर्वत्र फैल रही है ।
भावार्थ - श्लोकके चतुर्थ चरण में 'मधुर' को राजाका सम्बोधन बनाकर संप्रति काल में जात-उत्पन्न बालकों के सूर्य तथा भविष्य आदिका विचार संस्कृत टीकासे जानता चाहिये ।
अरला
आधारभूत ! जिस कारण इस भूतलसे विभावरीति - रात्रि सम्बन्ध बावा अथवा विकृत भावकी चेष्टा नाशको प्राप्त हो रही है, उस कारण मृदुलता- कोमल लताओंके आधारभूत वे निकुञ्ज, जो कि कौतुकभाव
For Private & Personal Use Only
www.jainelibrary.org