________________
८४४
जयोदय-महाकाव्यम्
[ ३६-३७
लेखस्य लेशस्तिलकरूपो विद्यते यस्यास्तथाभूता सती तव मङ्गलं तस्मै तावकीनं मङ्गलाचार कर्तुमित्यर्थः । भास्वानेव सुवर्णकलशस्तं सूर्यरूपकाञ्चनकलशं गृहीतुकामा मासुमना इव परिभाति शोभते || ३५॥
यास्येकतोsपि तु कुतोऽपि विरज्य राज
सरपुष्पतल्पमसकौ
न्यात्माधिपेऽपरविशां प्रतियाति राजन् । रजनी दलित्वा
रोषारुणा विकृतवाग्भरतश्छलित्वा ॥३६॥
यातीत्यादि - हे राजन् ! कुतोऽपि कारणाद्विरज्य द्वेषमासाद्यात्माधिपे राजनि चन्द्रमसि अपरविशां पश्चिमामाशामुताननुकूलां दिशं प्रति याति सति असको रजनी रात्रिः, रोषेणेवारुणा रोषारुणा प्राभातिकमरुणिमानं रोषकृतमुत्प्रेक्षते कविरिति । विभिः पक्षिभिः कृतं वाग्भरमुत विकृतमाक्रोशात्मकं वाग्भरं ततश्छलित्वा सतां नक्षत्राणामेव पुष्पाणां तल्पं शय्यातलं दलित्वा पावमवितं कृत्वापि तु पुनरेकतोऽन्यत्र याति गच्छति ॥ ३६ सवृत्तिरव्यति निशाशनकैः प्रहाणिमप्येवमञ्चति यज्जलजस्य
कश्चिन्नभोऽदय इहास्ति विचारभावा
च्छ्रीवर्द्धमानतरणेरुचिता प्रभा वा ॥ ३७ ॥
सद्वृत्तिरित्यादि - सतां नक्षत्राणां वृत्तिर्यत्र सा निशा शनैरेव शनकैस्तथा न भवतीत्यशनकैः शीघ्रमेव प्रहाणिमभावमञ्चति, अथवा सतां सज्जमानां वृत्तिः सदाचारो निशायामशनकैर्भोजनैः प्रहाणिमभावमञ्चति । एवं यद् यस्मात् कारणाज्जलजस्यापि
वाणी ।
तथा ललाटपर ईंगुलका तिलक लगा रक्खा है, ऐसी आभूषण स्वरूप यह पूर्व दिशा आपके मङ्गलके लिये अपने मस्तकपर सूर्यरूप कलशको रखनेके लिये उत्सुक जान पड़ती है ||३५||
Jain Education International
अर्थ - अपना पति चन्द्रमा जब किसी कारणसे नाराज हो पश्चिम दिशाकी ओर चला गया, तब यह रात्रि क्रोधसे लाल हो पक्षियोक कलरवके बहाने बकझक करने लगी और नक्षत्ररूपी फूलोंकी सेजको नष्टभ्रष्टकर एक ओरएकान्तम चली गई ||३६||
अर्थ - हे विभो ! इस समय सद्वृत्ति-नक्षत्रोंके सद्भावसे युक्त रात्रि शीघ्र ही नाशको प्राप्त हो रही है, कमलोंकी अणी - अग्रभाग समुन्नत हो रही है
For Private & Personal Use Only
www.jainelibrary.org