________________
३१]
अष्टादशः सर्गः ऽकस्मात् स्वसाहसेन वाऽसुरहितमसुभिः प्राण रहितमुतासुरेभ्यो हितं तमन्धकारं नाम तिमिरमुतान्धकारं नाम दैत्यं, कीदृशं तम् ? आदित्यसूक्तविपदोपहतप्रकारम् आदित्यस्य सूर्यस्य सूक्तं स्तवनं यत्र तेषां वीनां पक्षिणां पदैर्वाग्विन्यासैश्चरणन्यासर्वा पक्षे आदित्यैर्देवैः सूक्ता प्रक्लप्ता या विपत् तयोपहतो व्यापन्नः प्रकारो यस्य तं तादृशमन्धकार दृष्ट्वंव खलु नालवलसद्धसितं नलस्य कमलस्यामी नाला ये बलाः पत्राणि तेषां सत्प्रशंसनीयं हसितं स्फुरणमुत रलयोरभेवान्नारदस्य लसद्धसितं हास्यं प्रसन्नताहेतुकं विभाति तथा कुमुदस्य नाम चन्द्रविकासिनो वारिजातस्य मौनजातिर्मुद्रणमुत कुमवनामदैत्यस्यावाग्भवनवशासौ शोच्या शोचनीयास्ति ॥३०॥ भीतेर्भरंतु कुलटाहृदयेऽवशिष्टं
घूकस्य लोचनयुगे तिमिरं प्रविष्टम् । बिम्बं रवेरुदयेनेन सता विशिष्ट
पश्येह मञ्जुलमहो नरनाथ विष्टम् ॥३१॥ भीतेरियतदि-अहो नरनाथ ! साम्प्रतं भीतेर्भयस्य भरं समूहः कुलटाया इत्वरिकाया हृदयेऽवशिष्टमवस्थितम्, याः कुलटा रात्री निर्भयं व्यचरस्ताः सूर्योदये सति भीता जाता इति भावः। तिमिरं ध्यान्तं तु धूकस्य दिवान्धस्य लोचन युगे नयनयुग्मे प्रविष्टम्, साम्प्रतं तिमिरं नष्टमिति यावत् । रवेः सूर्यस्य बिम्बं मण्डलं सता प्रशस्तेनोक्यनेन विशिष्टं युक्तं जातम् । इत्यमिह मज्जुलं मनोहरं दिष्टं कालं पश्य बिलोकय ॥३१॥
अर्थ हे बुद्धिमन् ! अथवा हे अधीश्वर ! आदित्य-सूर्यके सूक्त-स्तवनसे युक्त वि-पक्षियोंके पद-कलकल वाग्विन्याससे जिसकी प्रगति रुक गई है ऐसे अन्धकारको अकस्मात् असुरहित-निष्प्राण देखकर ही कमल पत्रोंका समीचीन विकास सुशोभित हो रहा है और कुमुदकी स्थिति मौनजाति-शोचनीय हो गई है।
अर्थान्तर-असुरहित-असुरोंके लिये हितकारी अन्धकार-अन्धकासुरको आदित्य-देव कृत विपत्तिसे विनष्ट हुआ देखकर ही नारदजीका मनोहर हास्य विकसित हो रहा है और कुमुद नामक दैत्यको मौनावस्था शोचनीय हो गई है, शोभा रहित हो गई है ॥३०॥
अर्थ-अहो राजन् ! इस समय भयका समूह व्यभिचारिणी स्त्रीके हृदय में अवस्थित है, अन्धकार उल्लूके दोनों नेत्रों में प्रविष्ट हो गया है और सूर्यका बिम्ब सुन्दर उदयसे युक्त है। आप इस सुन्दर प्रातर्वेलाको देखिये ॥३१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org