________________
८३२ जयोदय-महाकाव्यम्
[११ घृतमोदको धृतः सम्प्राप्तो मोव एव मोदकः प्रसन्नभावो येन स इति, पक्षेप घृतः संलग्यो मोदकः लड्डुको येनेति । नोऽस्माकं सन्तोषिणां तु पुनः कणकायैव धान्यकणार्यमेव कायात्मचिन्तनार्थमेव विनतिः प्रार्थनास्ति । प्रभातसमयत्वात्प्रवृता भवती सामायिकाविप्रातःकालीनां क्रियां कुर्विति भावः ॥१५॥ कृत्स्नप्रपालननिमित्तमिहाणिमातु
स्त्वत्तोऽक्षतस्य तु परित्यजनं प्रयातुम् । अभ्यागतो रविरुपात्तकरप्रसारः
कस्मात्तवापि महती दृढमुष्टितारम् ॥१६॥ कृत्स्नेत्यादि-इह प्रभातसमये स्वत्तोऽङ्गिमातुर्लक्ष्म्याः कृत्स्नपालननिमित्त सकलप्रजापरिपालनार्थ तावत्। अक्षतस्य-अक्षस्याचारस्य परिपालनकर्ता यस्तस्याचारव्यवहारवतो जयकुमारस्य परित्यजनं प्रयातुम, उपात्तकरप्रसारः स्फुटितकिरणकलापो रविरभ्यागतः सन्निकटतमोऽस्ति । पुनरपि तवेयमिदानी महती वृढमुष्टिता निद्वितावस्या कस्मावस्ति ? निद्रावस्थायां गाढमुष्टित्वात् । तथा कृत्स्नस्योवरस्य परिपालननिमित्त परिपोषणार्थमक्षतस्य धान्यकणस्य परित्यजनं दानं प्रयातु लल्युमपातकरप्रसारो विस्तारितहस्तोऽसौ रविनामाभ्यागतो मङ्गतोऽस्ति, पुनरपि तब मुष्टिताऽनुवारता
मोदक-हर्षको प्राप्त अथवा लड्डुओंको प्राप्त हो रहा है, अतः हम सन्तोषी जनोंकी तो कणक-धान्यके कणों अथवा आत्मचिन्तनके लिये ही विनतिप्रार्थना है । अर्थात् सामायिक आदि प्रातःकाल सम्बन्धी क्रियाओंको कीजिये।
भावार्य-श्रद्धापूर्वक किये जाने वाले दानमें ब्राह्मणपुत्रने भरपेट भोजन और दक्षिणामें गाय प्राप्त की तथा चक्रवाक पक्षी (पक्षमें दरिद्र भिखारी) ने मोदक लड्डू प्राप्त किये । हमलोग यतश्च संतोषी हैं, अतः अनाजके दानोंकी ही प्रार्थना करते हैं ॥१५॥ ____ अर्थ हे देवि ! जगत्की लक्ष्मी स्वरूप तुमसे सबका पालन करनेके निमित्त अक्षत-आचार-व्यवहारके पालक-जयकुमारका परित्याग प्राप्त करनेके लिये किरणोंके प्रसारसे मुक्त सूर्य निकटतम है, अर्थात् प्रार्थना करनेके लिये सम्मुख स्थित है, फिर भी इस समय तुम्हारी दृढमुष्टिता क्यों है ? तुम मुट्ठी बांधे क्यों सो रही हो ?
अर्थान्तर-कृत्स्न उदरका पालन करनेके निमित्त तुमसे अक्षत-चांवलोंका दान प्राप्त करनेके लिये रवि नामका भिखारो हाथ पसार कर आया है। फिर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org