________________
१२७-१३०]
सप्तदशः सर्गः
८२१
श्रृंगं सन्वषत् समासावयत् सन् स जयकुमारो धनरसस्य शृङ्गारानन्दस्य प्रभूतजलस्य च पारमपरतीरमुपागतः प्राप्तवान् । 'भवेदुर लिका हेला सलिलवीचिषु' इति विश्वलोचने । रात्रिसमागमे सुरतक्रीडा नौकाभावे सन्तरणार्थ च कुम्भयुगलसंयोजनं युक्तमेवेति ॥ १२६ ॥ स्मराध्वरे तर्पितमिष्टमञ्चकं समर्पितप्रीति हि देवपञ्चकम् । व्यभूषि भूराभरणैरिहाधिकाप्यधारि नि:स्वेदपवात्तवाशिका ॥१२७॥ __ स्मराध्वर इत्यादि-स्मराध्वरे कामयज्ञे इष्टं मनोहर मञ्चकं पल्यवं यस्य तत् तथेष्टस्य वाञ्छितस्य मञ्चकमभिलषितदायकं देवानां स्पर्शनादीन्द्रियाणां सुराणां च पञ्चकं समर्पिता प्रीतिर्यत्र यया स्यात्तथानुरागपूर्वकमिति यावत् तपितम् । इह चाधिका भूः आभरणैर्वक्षिणास्वरूपै रतिक्रियासंलग्नतया परिच्युतैय॑भूषि भूषिता । अथ च निःस्वेदपदाद् धर्मजलव्याजात्तस्याशिकाऽधारि स्वीकृता ॥ १२७॥ नषा वेगं तावकं संविसोढुं शक्ता नैनां खेदयेतोह वोढुः । कर्णोपान्ते रत्युदात्तस्य गत्वा प्राहोढाया नूपुरं नाम सत्त्वात् ॥१२८ ।
नेषेत्यादि-एषा नायिका तावकं त्वदीयं वेगं रतिप्राचुर्य सम्यक्प्रकारेण विसोढ़ शक्ता समर्था नास्ति, एनां न खेवय खिन्नां न विधेहि। इतीत्यम् इह सुरतावसरे नवोढाया: नवपरिणीताया वध्वा नूपुरं मञ्जरीकं रत्युवात्तस्य सुरतप्रसक्तस्य वोदुः पत्युः कर्णोपान्ते श्रवणसमीपे गत्वा सत्त्वाद् बलात् प्राह कथयति स्म नामेत्युत्प्रेक्षायाम् ॥१२८॥ योषाया अधरे वरेण कलिते सद्यो दृशा मीलितं
निर्यातं रदरोचिषाब्जरुचिना हस्तेन वा वेपितम् । एवं रत्नविनिर्मितैश्च वलयैराक्रन्वितं वेगतः
स्तत्रान्यव्यसनातुरा हि भुवने ते सम्भवन्तीत्यतः ॥१२९।। योषाया इति-वरेण पत्या योषायाः स्त्रिया अधरे अधरोष्ठे कलिते दष्टे सति सद्यो सटिति पीडातिरेका दृशा दृष्टया मीलितं, रवानां दन्तानां रोचिषा किरणेन चोत्कृतकरणात् निर्यातं निर्गतं, अब्जस्य कमलस्येव रुचिः कान्तिर्यस्य तेन हस्तेन करेण वा वेपितं कम्पितं, एवमित्यमेव रत्नविनिर्मितैर्मणिरचितेर्वलयः कटकैश्च वेगतो रयेण आक्रन्दितं शब्दितं, इत्यतो ज्ञायते ते दृगावय भुवने लोके अन्यस्य व्यसने संकटे आतुरा दुःखिनो जायन्ते हि परमार्थतः ॥ १२९ ॥ रतान्ते सा भूयो वशनवसनं प्रोच्छितवती
विलोलेनेदानी शयकिसलयेनोज्ज्वलदतिः । विहस्यैवं रेजे तरलितदृशा तत्परिणति
र्मुहुर्वक्त्रं पत्युः शिथिलसकलाङ्गीक्षितवतो ॥१३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org