________________
८०९
८१-८३]
सप्तदशः सर्गः दीर्घाङ्ग लिरित्यादि-सङ्गवतः समागमं कुर्वतो नशद्रनरेन्द्रस्य जयकुमारस्य दीर्घागुलिरायतकरशाखः करो हस्तो तदर्थवत्याः तस्य राज्ञोऽर्थवत्या अभिलाषपूरिकायाः सुलोचनाया दरिद्र कृशेऽल्पपरिमाण इत्यर्थ उदरे जठरप्रदेशे अतिरिक्तो अतिशयेन रिक्त एवासीत् पूर्णतयास्थानमनाप्नुवन् अपिबभूव । सोऽपि विसंकटं विस्तीर्ण श्रोणितट कटघधः पुरोभागं समाप्तु सम्यक्प्रकारेण प्राप्तु किं समर्थोऽभूत् नैव सोऽपि तत्र पर्याप्ति तामवा. पेति ॥८॥ वारा यथारात्प्रतिरोमकूपमपूरि वारापि तथापि भूयः । न वारितामाप पुनीतकेश्या दत्वा दृशं कौतुकतोऽङ्गकेऽस्याः ॥८१॥
वारेत्यादि-वारा रलयोरभेदाद बाला नवयौवना सा रोमकूपं रोमकूपं प्रति प्रतिरोमकूपं वारा जलेनापि यथाराच्छीघ्रमेवापूरि तथापि भूयोऽस्याः पुनीतकेश्या ललितालकाया अङ्गके शरीरे को तु स्थले कतो जलनिमित्तादृशं दत्त्वा वारितां जलभावं नापेति विस्मयोऽथ च कौतुकतो विनोदभावेन दृशं दत्त्वा पुनस्तां वारितां प्रत्यात्तितां नाप । अथवा तत्र दृशं दत्वा नवो नवीनोयोऽरिर्वैरो तत्तामाप । समुद्गतं स्वेदजलमपि तवङ्गाव लोके वाधाकरमन्वभूत् किमुतान्यत् ॥८१॥ प्रियाश्रितः प्रागतुषन्नरेन्द्र आभूषणैयः परिणामकेन्द्रः। तदा तदङ्ग क्षणविघ्नद्भयस्तेभ्यो विरक्तोऽपि विकारकृयः ।।८२॥
प्रियाश्रितरित्यादि-परिणामानां विविधभावानां केन्द्रः स्थानभूतो नरेन्द्रो राजा जयकुमारः प्राक् समागमात्पूर्व प्रियाश्रितैर्वल्लाभाधृतैराभूषणरलंकारैरतुषत्संतुष्टोऽभूत् स तदा समागमावसरे तस्याः स्त्रिया अङ्गानामीक्षणेऽवलोकने विघ्नकृद्भ्योतिरायं कुर्वद्भ्योऽत एव विकारकृद्भ्यो वैचित्यकृद्भ्यो आभूषणेभ्यो विरक्तोऽपि रागरहितोज्यभूवितिशेषः 'न नेपथ्यं पथ्यं बहुतरमनङ्गोत्सवविधो' इति प्रसिद्धः ॥८२॥ दृष्ट्वा दृष्टा मुहुरुत्सवेन यालिङ्गितालिङ्ग्य भृशं धवेन । अचुम्बि बाला परिचुम्बितापि सा नूतना तृप्तिरनूतनापि ॥८३॥
दृष्ट्वेत्यादि-या बाला तरुणवयस्का सुलोचना धवेन स्वामिना जयकुमारेण दृष्ट्वा समवलोक्यापि मुहुर्वारं वारमुत्सवेन तथैव प्रवृद्ध नोत्साहन दृष्टावलोकिताभूत् । याऽलिङ्ग्य संस्पृश्यापि भृशं भृशं पुनः पुनरालिङ्गिता । या चुम्बिताऽधरादिष्वास्वावितापि भृशमचुन्नि चुम्बनविषयीकृता। यतः सा नूतना नूतनायां रुचिरवश्यंभाविनी अनूत (अनु + उत) पुनरपि तृप्तिर्नापि न प्राप्ता तदालिङ्गनादीच्छानिवृत्ति भूत् किन्तु अनूतना तृप्तिरपि यथोत्तरं नूतनापि नवीनेवानुभूता ॥८३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org