________________
४९-५२ ]
सप्तदशः सर्गः
प्राप्योपहारं कमितुः करन्तु तव्याः प्रसन्नादुरसोऽपतन्तुः । मुक्तावली हास्यपरम्परा वा पपात तावद्विशदस्वभावा ॥ ४९ ॥
प्राप्येत्यादि --- कमितुः स्वामिनः करं तु पुनर्हारस्य नामाभूषणस्य समीपमुपहारं तथा चोपहारं पारितोषिकं प्राप्य तदा प्रसन्नात्प्रसति गतात्तन्व्याः सुलोचनाया उरसो वक्ष:त्यलात् अपतन्तुः करसंपर्केण त्रुटितसूत्रा विशवस्वभावा समुज्ज्वलरूपा सा मुक्तानामावली हास्यस्य हसनपरिणामस्य परम्परा वा सन्ततिवत् पपात । उपहारप्राप्तौ हास्यसंभूतिर्युक्तैव तावत् ॥४९॥
वधूरसः स्वामिकरप्रसारमवाप्य सद्यो निजहार हारः । स्वेदोदबिन्दुच्छलतोऽत्र मुक्तामालाविशालापि बभूव युक्ता ॥ ५०॥ वधूरस इत्यादि - स्वामिनो वल्लभस्य नृपस्य वा करप्रसारं हस्तप्रसारं राजस्व - विस्तारं वावाप्य प्राप्य हारो मुक्तादाम वध्वाः सुलोचनाया उरो वक्षस्तस्मात् सद्यो झटिति विजहार विहारं कृतवान् । यथा कश्चिज्जनो नृपस्य राजस्वविस्तारं दृष्ट्वा तद्देशादन्यत्रगच्छति तथा वल्लभकरप्रसारं दृष्ट्वा हारस्त्रुटित्वान्यत्र गत इति भावः । अत्र वधूरसि स्वेदोदबिन्दुच्छलतः स्वेदकणव्याजात् विशाला बृहत्परिमाणा मुक्तामाला मौक्तिकस्रक् युक्ता बभूव ॥५०॥
समस्त्यमुष्या हृदये सुकारेः समादरः श्रीगुणिनामुदारे । कुतोऽन्यथा स्यातुमशाकि हारैर्गुणच्युतैर्नाय हताधिकारैः || ५१||
समस्तीत्यादि - शोभना कारिः क्रिया यस्यास्तस्याः सुकारे: 'कारिः क्रिया नापि'ताद्यो:' इति विश्वलोचने । अमुष्याः स्त्रिया उदारे हृदये श्रीगुणिनां सज्जनानामेव सभादरः श्रद्धापरिणामः समस्ति इति निश्चयोऽअन्यथा चेदेवं नो चेत्तह पुनरद्य गुणच्युतेदरकरहितैनिर्गुणैर्वा । अतएव हतः प्रणष्टोऽधिकारः पवप्राप्तिर्येषां ते रेर्ग लालङ्कारैस्तैः कुतो नाशाकि तत्रस्थातुमिति यावत् ॥५१॥
अकारि सच्छिल्पकृतः खरानंविभुग्ने : कथमप्युदारे । स्वेदोदसि जन्मृदुभिः परं दार्मुले शिलोत्तान निभे सदन्दोः ॥ ५२ ॥
अकारीत्यादि - सती समीचीना अन्दुरलङ्कृतिर्यस्यास्तस्याः सदन्दोः स्त्रियाः 'अन्दुः स्त्रियामलङ्कार' इति विश्वलोचने । शिलोत्ताननिभेप्रस्तरसदृशे सुदृढे उदारे सविस्तारे दोर्मूले स्तनेखरस्य दुष्टलोकस्य कठोरत्रस्तुनश्वारिः संशोधकस्तस्य जयकुमारस्य सच्छिल्पकृतः सज्जन निर्मापकस्योत्तमशिल्पिनश्च विभुग्नैः कुण्ठभावमितैर्नखैः कराग्रः टङ्करित्र तत्रत्यस्वेदोदेन धर्मजलेन सिञ्चद्धिरार्द्रभावं गतैरतएव मृदुभिः क्रियाकुशलैस्तैः कथमपि कृत्वा पदमकारि स्थानमुपलब्धं परत्रापि पाषाणादौ सजलैरेव टङ्क रुत्कुर्वन्ति शिल्पिन इति ॥ ५२ ॥
Jain Education International
८०१
For Private & Personal Use Only
www.jainelibrary.org