________________
७७८
जयोदय-महाकाव्यम्
[ ६७-६८ टोका-हे आलि ! आल्याः सख्यास्तव गिरा वचनेन न हि खल्वस्याकृतिनोऽकुशलस्यापराधा दोषा मया पुरा व्यतीते काले कति नोपेक्षिताः किन्तु बहवोऽपि नाङ्गीकृताः। अधुना तु पुनसौ कितवो धूर्ती नियमेनैव तर्जनीयो न पुनरुपेक्षणीयो यतो यो वशी नीतिपथगामी न भवति किम्वानवा नूतना या शो परास्त्री तस्या या यशःकोतिर्गानमर्थात् प्रेम यस्य सः 'शो स्त्रीषु स्वपरस्त्रीषु' इति, 'यो वातयशसोः पुसि' इति च विश्वलोचनः । वक्रोक्तिरलंकारः ॥६६॥ स्फुरसि कथंभुजलतिके लोचनतां किंगता त्वमपि वृतिके । नागतमप्यहममतं स्पृष्टुमलं द्रष्टुमपि मम तम् । ६७॥
टीका-हे भुज लतिके । कथं त्वं स्फुरसि हे वृतिके वर्तुलाकार धारिणि । यद्वा चिरकालतोऽनालिङ्गनत्वात् नियमस्थे त्वमपि कथंकारं लोचनतां नयनरूपत्वं गतासि त्वंयधभियाञ्छसि किन्त्वहं मम मतं सम्मतिनं विद्यते यत्र तनभमतमनभिवाञ्छितं तमागतमपि खलुद्रष्टुमवलोकयितु मपि नालं समर्था न भवामि किं पुन: स्पृष्टम् ॥६७॥ सोमो भवान्यवाभूद् विधुमणिघटिता तदाह मपि सा भूः। खररुचिरय शठ त्वं धुमणि मणि प्रकृति महमपठम् ॥६॥
टीका-हे शरु ! यदा भवान् सोम शान्तिरूप उमया कीर्त्या सहितः सोमो यशस्वी अभूतवाहमपि विधुमणिश्चन्द्रकान्ता तथा घटिता निर्मिता सा प्रसिखा भूर्जाता भवता सोमेन चन्द्रमसा मेलनक: । अद्य पुनस्त्वं खररुचिः कठोर चित्तो रविश्चासि तस्मात् कारणात् अहमपि छ मणिमणिः सूर्यकान्त रत्नं तस्य प्रकृति चेष्टामपठम् । यथा रवि
अर्थ-हे सखि ! तुम्हारे कहनेसे मैंने इस अकुशल-व्यवहारानभिज्ञके पहले कितने अपराध उपेक्षित नहीं किये हैं ? अर्थात् बहुत अपराध उपेक्षित किये हैं परन्तु इस समय यह धूर्त, जो कि नीतिसे भ्रष्ट है अथवा अन्य स्त्रीका कीर्तिगान करता है अवश्य ही तर्जनीय है-उपेक्षणीय है ॥६६॥ ___ अर्थ-फड़कती हुई भुजाको लक्ष्य कर कोई कहती है कि भुजलतिके ! तुम क्यों फड़क रही हो? तुम क्यों लोचनपनेको प्राप्त हो रही है-लोचनकी तरह फड़कती हो? तुम तो व्रती हो अर्थात् तुमने उनका आलिङ्गन न करनेका व्रत ले रक्खा है। उनके आनेपर उन्हें देखनेका भी मेरा भाव नहीं है फिर स्पर्श करनेकी बात ही क्या है ? ॥६७॥
अर्थ-हे शठ ! अरे धूर्त ! जब आप सोम-चन्द्रमा रूप थे तब मैं चन्द्रकान्तमणि निर्मित भूमि स्वरूपकी परन्तु अब आप खररुचि-कठोर प्रकृति वाले अथवा सूर्य रूप हो गये अत; मैं भी सूर्यकान्त मणिकी चेष्टाको पढ़ चुकी हूँ। अर्थात
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org