________________
७७७
६४-६५-६६ ]
षोडशः सर्गः यद्यस्मात्कारणात् हे तन्वि ! कोमल शरीरधारिणि । ते हृदयं तदिदं संकुचति संकोचमञ्चति तथा संकुचति सम्यक् कुचौ दधाति । हे भुजवति ! बाहुबलधारिणि । अस्मिन् प्रिये जवति बलात्कुर्वति सति मक्षु शीघ्रमेव शरं मुञ्च हृदयस्थं हारं त्यज निष्कासय, अस्यानुकूला च भव । यद्वा शरं कटाक्षवाणं वा मुञ्च येनासौ तव वशवर्ती स्यात् । किले ति निश्चयेन । श्लेषोऽनुप्रासश्च ॥६३॥ अञ्चति रजनिरुदञ्चति सन्तमसं तन्वि चञ्चति च मदनः । युक्तमयुक्तं तत्यज रक्तममुष्मिस्तु रचय मनः ॥६४॥
टोका-हे तन्वि ! रजनिनिशासावञ्चति प्रतिपलं गच्छति सन्तमसं तिमिर मुबच्चति प्रसरति मदनश्च चञ्चति चमत् करोति तत्तस्मात्कारणात् पूर्वोक्तमयुक्तमसङ्गत्वात् त्यजतु पुनरमुष्मिन् प्रियजने मनो रक्तं रचयानुरक्तं कुरु तदेतदेव युक्तम् । अनुप्रासः ।
मनसि मनसिजमिताया वनिताया विरहदग्धहृदयायाः । तल्लिङ्गानि तदानीं स्फुलिङ्गानीति निरगच्छन् ॥६५॥
टीका-मनसि चित्ते मनसिजेन मितायाः पर्याप्ताया किन्तु विरहेण दग्धं भस्मीभूतं हृदयं यस्यास्तस्यास्तदानों तस्मिन् सखीवचनश्रवणसमये विरहदग्धहृदयत्वस्य लिङ्गानि ज्ञापकानि, स्फुलिङ्गानि निम्नप्रकाराणीत्येवंभूतानि निरगच्छन् ॥६५॥
आभीगिरा झकृतिनः पुरापराधा उपेक्षिताः कति न । अधुना तु तर्जनीयः कितवो नियमेन न वशी यः ॥६६॥
वाला यह जयवंत रहे क्योंकि इस कुचवस्त्रसे तुम्हारा हृदय संकुचित हो रहा है । हे भुजवति ! हे बाहुशालिनि ! यदि यह तुम्हारा वल्लभ वलात् कार्य करता है तो तुम शर-हृदयका हार अलग कर दो अथवा कटाक्षबाण शीघ्र ही छोड़ो, यह मैं कह रही हूँ ॥६३॥ ___ अर्थ-हे कृशाङ्गि! रात्रि बीती जा रही है, सघन अन्धकार बढ़ रहा है, और कामदेव चमत्कार कर रहा है अतः पहलेकी जो अयुक्त बात है उसे छोड़ो और इसमें अपने मनको अनुरक्त करो, यह युक्त है-ठीक जान पड़ता है ॥६४।। __ अर्थ-जो मनमें कामसे परिपूर्ण थी तथा विरहसे जिसका हृदय जल गया था ऐसी किसी स्त्रीके उस समय' विरह दग्ध हृदयसे सूचित करनेवाले इस प्रकारके तिलगे निकले निम्न वचन प्रकट हुए ॥६५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org