________________
७७६ जयोदय-महाकाव्यम्
[६१-६२-६३ अथ काचिन्मानिनों प्रतितस्या सखी गदति स्म तदेवाह नीचे:रमणे चरणप्रान्ते प्रणतिप्रवणेऽप्यनन्यशरणे वा । रचिता उचिता न रुषस्तत्त्वं निगदामि सखि ते वा ॥६॥ टीका-हे सखि ! रमणे प्राणप्रिये जने यस्य समागमाय यत्नः कार्यस्तस्मिन् चरणयोः प्रणतो नमनकरणे प्रवणः कुशलो दत्तचित्तो नान्यच्छरणमाश्रयणीयं भवत्या यस्मै तस्मिन् या रुषो रोषास्त्वया रचितास्समारब्धास्ता उचिता योग्या न सन्ति किन्तु यत्किञ्चित् तत्वमस्ति तसे तुभ्यं निगदामि । छेकानुप्रासोऽलंकारः ॥६१॥
शुभवति भवति सतारा नाकाशे भवति भवत्यपि चारात् । मदवति दवति रतीशे काननमेतस्य वरमोशे ॥६२॥ टीका-हे मववति ! मानशालिनि ! भवति नक्षत्रमण्डलसहिते तथैव शुभवति पुण्यस्वरूपे चाकाशे भवति सति अपि पुनर्भवती त्वादृशी च स्त्री आरादेव तारया युक्ता सतारा नयनस्यक्षणिका नाम तारा, तस्मादेतत्सम्मुखालोकनापि न भवति । ततो रतीशे कामदेवे दवो वनाग्निस्तद्वदाचरति यः सः, दवन् तस्मिन् दवति सति एतस्य पत्युः कुत्सितमाननं काननं चिन्तातुरत्वात् तदेव पुनः काननं वनं वरं यथा स्थासथाहमीशे जानामि किल । इलेषोऽनुप्रासश्चालंकारः ॥६२॥
जयते कञ्चुकहृदयं यदिदं ते तन्वि संकुचति हृदयम् । भुजवति जवति किलास्मिन्मुञ्च शरंमक्षु गदितास्मि ॥६३॥ टोका-हे सखि ! ते कञ्चुकं कुचवस्त्र हरतीति कञ्चुकहत् सोऽयं जनो जयते
वल्लभको नखक्षत्त लगाओ और बाहुपाशसे उसे कण्ठमें बाँध दो ॥५७-६०।।
अर्थ-जिसे तुम्हारे सिवाय दूसरा शरण नहीं है ऐसा पति जब चरणोंके समीप नमन करनेमें तत्पर है तव हे सखि ! मैं तुम्हारे लिये तत्त्वकी बात कहती है कि क्रोध करना उचित नहीं है ॥६॥ - अर्थ-हे मानिनि ! जबकि भवति-नक्षत्रोंसे युक्त आकाश शुभवतिशुभरूप भवति-हो रहा है अर्थात् आकाशमें तारे छिटक रहे हैं तब तुम समीपस्थ होकर भी सतारा नहीं हो रही हो उसकी ओर आँख भी नहीं उठा रही हो । कामदेव दावानलके समान आचरण कर रहा है जिससे इसका मुख काननचिन्तातुर होनेसे मलिन हो रहा है इतना ही नहीं कानन-वन हो रहा है अर्थात् कामरूपी दावानलमें वनके समान जल रहा है ऐसा में ठीक जान रही हूँ ॥६२॥
अर्थ-हे तन्वि ! हे कोमलाङ्ग सखि ! तुम्हारे कुचमस्त्रको हरण करने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org