________________
७७४
जयोदय-महाकाव्यम् [५१-५२-५३-५४ मणिमयचषके श्रियमवतरितां दृष्ट्वा वरखरुखण्डित करिताम् । अधरालक्तनुदोऽपि सुदारास्सम्मुद एव दधुर्मधुवारान् । ५१॥ ____टीका-मणिमये चषके पानपात्रऽवतरितां प्रतिबिम्बितां वरस्य प्राणनाथस्य खरवो दन्तास्तेषां खण्डितानि चिह्नानि तैः करिता सम्पादितां श्रियं शोभा 'खरुर्दशन ईशेऽश्वे' इति विश्वलोचनः। दृष्ट्वाधरस्यालक्तकमोष्ठदेशे विलेपितं लाक्षारसं नुदन्ति तेऽधरालक्तकनुवस्तान् मधुवारानपि सुदारा युवतयः सम्मुद एव प्रसन्नतार्थमेव वधुतवत्यः ॥५॥
मधुनाप च रमणी यत्प्रगल्भतां चक्रवाक्यरमणीयः ।
सूचितगूढरहस्यः परिहासोऽरिश्च विरहस्य ॥५२॥ टोका-यन् यस्मात्कारणात् मधुना कृत्वा रमणी सुन्दरी स्त्री प्रगल्भतां विदग्धत्वं आप जगाम तस्मात् वक्रवाक्य नाविधैः काकुपदैः रमणीयः शोभमानस्तथा सूचितं प्रकटीकृतं गूढरहस्यं येन यत्र वा स परिहासो हास्यविशेषः यः खलु विरहस्य पतिवियोगस्यारिः प्रतिद्वन्द्वी यस्योदये पतिरहितत्वं सोढुमशक्यं भवति स बभूवेति शेषः। यमकालंकारः ॥५२॥
मन्दगलत्त्रपमिरया निवधत्याथेषदुन्मिषितचक्षुः । वध्वाधोमुखयादो दयितमुखमीक्षितममक्षु ॥५३॥ सुदृशां मदेन विभ्रमपुंषि वपूंषोरितानि निजघूर्णः । इतरेतरसंघादिव कुचकुम्भैरुखतैयतः ॥५४॥
वह प्रियसे कहती है कि मदिराका यह पात्र शीघ्र ही छोड़ो मुझे अपने मुखकी मदिरा देओ । स्त्रीको यह अस्पष्ट तथा पुनरुक्त वाणी सखीके हर्षके लिये निकल रही थी॥५०॥
अर्थ-मणिमय पानपात्रमें प्रतिबिम्बित पतिके दन्ताघात सम्बन्धी चिह्नोंकी शोभा देख स्त्रियाँ ओंठोके लेपको दूर करने वाली भी मदिराको हर्षके लिये धारण कर रही थीं ॥५१॥ ___ अर्थ-यतश्च मदिराके द्वारा स्त्री चातुर्यको प्राप्त हो गई थी इसलिये कुटिल वाक्योंसे मनोहर तथा गूढ रहस्यको प्रकट करनेवाला वह परिहास जारी हुआ जो कि पति विरहका शत्रु था अर्थात् जिसके रहते हुए पतिका विरह असह्य हो रहा था ॥५२॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org