________________
जयोदय-महाकाव्यम्
[ ३०-३१
भर्त्रात्तिनाम ग्रहणं सपत्न्याः समर्पिताहो मदिरापि पत्न्या । अस्याः समस्या मवदारणाय दृश्यापि तस्या मवदारणाय ||३०|| टीका - सपत्न्याः प्रतिस्त्रिया नाम ग्रहणं यथास्यात्तथा हे सुन्दरि ! मविरामास्वावयेति कथनपूर्वकं समर्पिता दत्ता. मदिरा सुरा पत्न्या ललिताङ्गया प्रिययापि प्राप्ता सती समस्या सम्यगास्वावितापि सती सा मदिरास्याः प्रियायाः प्रत्युत मवस्य वारणायापहरणाय बभूव । किन्तु तस्याः सुन्दर्याः केवलं दृश्यापि सत्यनास्वावितापि पुनर्मदोन्मत्तताकर्त्री सती रणाय कोणाय रहस्यं लब्घुमेकान्तवासायेत्यर्थः । 'रणः कोणे कणे युद्धे' इति विश्वलोचनः। सपत्न्याः सुखकर्त्री बभूवेति । पूर्वोक्त एवालंकारो यमकश्चालङ्कारः ॥३०॥
७६६
हाला हि लालायितमन्तरङ्गं करोति बीजग्रहणेष्वभङ्गम् । हालाहलं प्राह जने त्रपाला वालापिनी प्रीतपणस्य वाला ॥ ३१ ॥
टीका-हाला मदिरा सा बीजग्रहणेषु बीजमिति शुक्रपर्यायवाची शब्दः, तस्य ग्रहणेषु सुरतचेष्टास्वित्यर्थः । लालायितमुत्कण्ठितमन्तरङ्गं करोति, होति निश्चयेन प्रीतपणस्य प्राणप्रियस्यालापिनी आह्वानकर्त्री वाला नववधूः, चपालौ लज्जाकारके जने श्वसुरप्रभूतिके समीपस्थिते सति तामेव हालाहलं प्राह गरलमिव प्रोक्तवती पतिप्रसङ्गेन विना स्थातुं न शशाकेति ॥३१॥
अर्थ — सौतका नाम लेकर पतिके द्वारा दी हुई मदिरा पत्नीने प्राप्त की परन्तु आश्चर्य है कि वह मदिरा आस्वादित होनेपर भी मददारणाय -मदगर्वका अपहरण करनेके लिये हुई मद-नशा बढ़ानेके लिये नहीं, किन्तु मददा - मदको देने वाली होकर भी रणाय – ईर्ष्याजनित युद्ध - कलहके लिये हुई । और वही मदिरा सौतके लिये दृश्या — देखने योग्य – अनास्वादित होनेपर मददा - मदको देने वाली होती हुई रणाय - कोण - एकान्त वासके लिये हुई थी । तात्पर्य यह कि वह मदिराके देखने मात्रसे इतनी विह्वल हो गई कि एकान्त स्थानकी इच्छा करने लगी ॥३०॥
अर्थ - सचमुच ही हाला - मदिरा स्त्रीके हृदयको रति क्रियामें उत्कण्ठित कर देती है इसीलिये तो त्रपालु —लज्जा कारक श्वसुर आदिके समीपस्थ रहनेपर भी नववधू नायकका आह्वान करती है—उसे बुलाती है-उसके बिना रहने में असमर्थ हो जाती है। इस तरह अपनी चेष्टासे वह हालाको हालाहल - षि कहती है अर्थात् विष तुल्य सिद्ध करती है ||३१||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org