________________
७६३
२२-२३-२४ ]
षोडशः सर्गः स किलास्मरस्य ब्रह्मभावस्याशीः शुभाशंसनं यस्य स एवं भूतो नरो जीयादेव । अत्र रूपकालंकारः॥ २१ ॥
कान्तारसद्देशचरस्य चक्षुःक्षेपोऽभवत् सद्विटपेषु दिक्ष ।
अद्वतसम्वादमुपेत्य वाणमोक्षः क्षणाद्वा सवयस्य कारणः ॥२२॥ टोका-कान्तया प्रियया लसन् शोभमानो यो देशः स्थानं तस्मिन् चरतीति तस्य, यद्वा कान्तारे वने योऽसौ सन् देशस्तस्मिन् चरतीति तस्य कामदेव स्यैव वनेचरस्य दिक्षु दिशासु समन्ततः सद्विटपेषु सत्सु विटपेषु कामिषु यद्वा वृक्षेषु चक्षुत्क्षेपोऽवलोकनमभवत् यः खलु स एवाद तस्यकाकिनः सम्वादं प्रसङ्गमुपेत्य सम्प्राप्य सवयसि नवयौवनपरिपूर्णे जनेऽकारणो विकलता रहितो वाणमोक्षः क्षणादेव भवति । अत्र श्लेषोऽलंकारः ॥ २२॥
नवोदतं नाम दधत्तदिन्दुबिम्बं बभूवेह घृतस्य विन्दुः । वियोगवहन्युत्तपनाय हेतु तस्य वा स्नेहनकर्मणे तु ॥२३॥
टीका-तदेतत् इन्दुबिम्बं नाम चन्द्रमण्डलं वियोगिनो जनस्य वियोगवतिस्तस्योसपनाय प्रज्वलनाय हेतुः कारणं तथा द्वतस्य मिथुनस्य स्नेहकर्मणे प्रेमोत्पादनाय स्निग्धत्वार्थमिव कारणं भवत् सत् नवोढतैमणं किल घृतस्य विन्दुर्लेशो बभूव तावदिति ॥ २३ ॥
कुन्दारविन्दादितता द्वयेभ्यः शय्येव सासीद् विरहाश्रयेभ्यः । हसन्ति अनारकभावमिश्रासकौ च को मौघमिता तमित्रा ॥२४॥
है तज्जनित विकारोंसे अछूता रहता है ब्रह्मचर्यके आशीर्वादसे युक्त वही पुरुष जयवंत प्रवर्ते ॥२१॥ ___ अर्थ-कान्तार सद्देशचर-प्रियासे शोभायमान देशमें ( अथच ) कान्तारवनके समीचीन प्रदेशमें विचरने वाले कामदेव रूपी वनेचरका दृष्टिपात सब
ओर विटप-कामीजनों ( अथ च ) वृक्षोंपर हुआ करता था उसी कामदेव रूप वनेचरका वाण मोचन एकान्तका प्रसङ्ग पाकर यौवनसे परिपूर्ण जनोंपर अकारण-विकलता रहित क्षणभरमें होने लगा । भाव यह है कि एकान्तमें स्थित वयस्यक नर नारियोंमें अनायास ही काम का संचार होने लगा ।। २२ ॥
अर्थ--जो यह चन्द्रमण्डल है वह वियोगी मनुष्य की वियोग रूपी अग्निको प्रज्वलित करनेका कारण है और संयोगी दम्पतियोंकी स्निग्धता पारस्परिक स्नेह ( पक्षमें चिकनाई ) को बढ़ानेके लिये नवीन निर्गत घृतकी बिन्दु है ॥२३॥
४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org