________________
७६०
जयोदय- महाकाव्यम्
[ १५-१६-१७
त्वमप्सरः सारमयी त्वदन्तः क्रियाश्रिया मे सफरो दृगन्तः । न सम्भवे देवमहो यतस्तु कुतः पुनर्यदुरितं समस्तु ॥१५॥
टीका - हे सुन्दरि ! त्वं पुनरप्सरसां स्वर्ग वेश्यानां सारमयी, तथा चाप्सरसां जलयुक्त सरोवराणां सारमयी वा तस्मात्ववन्तः क्रियाश्रिया तवान्तःकरणचेष्टया में दुगन्तो मम कटाक्षविक्षेपः सफरः फलवान् यद्वा मत्स्यवत्क्रीडाकरो न सम्भवेत् । यतो यस्मात् कारणात् यत् किंचिद्दुरितं पातकं ममापराधलेशः समस्तु पुनः किल । श्लेषः ॥१५॥ चण्डः स्मरोऽसौ धनुरेति कान्ते सन्धारयोच्चैस्तन पर्वतान्ते । ज्वलत्यलं मे विरहाग्निनान्ते किं स्यान्निवासोऽपि विभूतिमास्ते || १६॥
टीका --- हे कान्ते ! सुन्दरि ! असौ चण्ड: प्रचण्डरूपधरः स्मरो धनुरेति मम वधाय कोदण्डमुद्धरति तस्मात्तवोच्चैस्तन उच्चतरपयोधर एव पर्वतस्तस्यान्ते सन्धारय नान्यथा मम कुशलं भवेत् । विरहेणैवाग्निना मे ममान्ते प्रान्ते ज्वलति सति ते तवापि निवासः सम विभूतिमान् वैभववान् भस्मरूपो वा स्यात् किमिति । श्लेषोऽत्रापि ॥ १६ ॥
स्मरः स्म रङ्गस्थलमेत्य वंशस्पृङ्मेऽपि धन्वापहरत्यरं सः । त्वं देवि हे दिव्यशराधिभूर्यन्मुवे तु कोदण्डमुदेतु भूयः || १७|| टीका - हे देवि ! स्मरः कामदेवो रङ्गस्थलमेत्य स मे वंशस्पृङ् मर्मस्पर्शकरः
अर्थ - हे सुन्दरि ! तुम अप्सराओं - स्वर्गकी सुन्दरियोंमें सारमयी - श्रेष्ठतम हो अथवा तुम अप्सरों - जलयुक्त सरोवरोंमें श्रेष्ठतम हो । यदि तुम्हारे मनो . व्यापारसे मेरा कटाक्ष यदि सफर - सफल अथवा सफर - मत्स्यके समान क्रीडा करने वाला न हो सका अर्थात् मैं दृष्टि भर आपको देख नहीं सका तो इस तरह - यह मेरा दुरित - पाप अथवा अपराध होगा || १५ ||
अर्थ – हे प्रिये ! प्रचण्ड रूपको धारण करने वाला यह काम धनुषको प्राप्त हो रहा है- मुझे मारनेके लिये धनुष तान रहा है अतः मुझे उच्चैस्तन पर्वतान्तेपर्वतके समान अत्यन्त उन्नत स्तनोंकी ओट में रख लो, अन्यथा मेरी रक्षा नहीं हो सकेगी। जबकि मेरा अन्त - निकटवर्ती प्रदेश (अथ च अन्तःकरण) विरह • रूपी अग्निसे जल रहा है तब तुम्हारा निवास स्थल विभूतिमान् - विशिष्ट वैभवसे युक्त क्या रह सकेगा ( पक्ष में विभूतिमान् - भस्मसे रहित क्या हो
• सकेगा ?) अर्थात् नहीं ॥१६॥
अर्थ - हे देवि ! कामदेवने रङ्गभूमिमें आकर मेरे मर्मका भेदन किया है,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org