________________
४-५-६] षोडशः सर्गः
७५५ संन्यासिनश्च लोकास्तेऽधुना साम्प्रतं व्यापत्ति प्रतिकतु, कामास्समयागतामापत्तिमपनेतुमभिलषन्तः सन्तो नाम रामाभिधामाकलयन्ति वियो गिनो रामाया अभिधां, योगिनश्च रमन्ते योगिनो यस्मिन्निति स रामः परमात्मा तस्याभिधामाकलन्ति स्मरणं कुर्वन्ति खलु । रस्य कामस्याभा शोभाभावो यत्र स रुद्रो जिनो वा तस्याभिधा ना ॥३॥ अनङ्गजन्मानमहो सबङ्गशक्त्याप्यजेयं समुदीक्ष्य चैन। गतो विवेक्तुं निजमित्युपायादुपासनायां गृहदेविकायाः ॥४॥
टीका-चङ्गोदक्षो सामर्थ्यवान् नवयौवनपूर्णोऽपि पुरुषोऽनङ्गजन्मानं मदनं नाम सदङ्गस्य सुन्दरशरीरस्य केवलस्यासहायस्य शक्त्या बलेन यद्वा प्रशंसनीयया शक्त्यायुधेन कृत्वापि पुन रजेयं समुदीक्ष्य ज्ञात्वा खलु कस्मादप्युपायान्निज विवेक्तु ततोऽथ पृथक्कतुं गृहदेविकायाः समिण्या गृहिण्याः (कुलदेवतायाः वा) उपासनायां गतो निरतोऽभूत् ॥४॥ रतीश्वराज्ञां शिरसा वहन्ति तेत्रापि वस्त्राभरणैर्लसन्ति । तच्छासनातीतिकृतश्च के ते वाचंयमास्सन्तु गुहासु ते ते ॥५॥ ___टीका-ये रतीश्वरस्याज्ञां शिरसा वहन्ति शिरोधार्या कुर्वन्ति तेऽत्रापि वस्त्राभरणैर म्बरालङ्करणैर्लसन्ति किन्तु ते तच्छासनस्यातीतिकृतस्तववज्ञानकारिण, केऽपि जनास्ते गुहासु वसन्तो वाचंयमा मौनिनो भवन्तु ॥५॥ एकाकिने धूमसमं तमस्तु वाष्पाम्बुपूरोदयकारि वस्तु । सदङ्गनस्याञ्जनवत्सुशास्तुर्दगम्बुजोन्मीलनकृत् सदास्तु ॥६॥
अतः समागत विपत्तिके प्रतिकारकी इच्छा करते हए वियोगी-स्त्री रहित मनुष्य रामाभिधां-स्त्रीके नामका स्मरण करते थे और योगी-साधुजन रामाभिधा-राम-शुद्ध आत्मा अथवा कामकी सम्पदासे रहित-काम विजयी जिनेन्द्रदेवका स्मरण करते थे ।।३।।
अर्थ-समर्थ-नवयौवनसे परिपूर्ण होनेपर भी पुरुष, केवल सुन्दर शरीरकी शक्ति-सामर्थ्य (पक्ष में शक्ति नामक शस्त्रसे) कामदेवको अजेय विचार कर किसी उपायसे अपने आपको उससे पृथक् करनेके लिये गृहदेवी-अपनी स्त्री (पक्ष में कुलदेवी)की उपासनामें निरत-तत्पर हो गया।
भावार्थ-कामोद्रेकसे निवृत्त होनेके लिये स्त्रीकी शरणमें गया ॥४॥
अर्थ -जो रतीश्वर-कामदेवकी आज्ञाको शिरोधार्य करते हैं वे (परलोक१. 'चङ्गस्तु शोभने दक्षे' इति विश्व०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org