________________
७५२
जयोदय-महाकाव्यम्
[ ९९-१.. मानिनी प्रियमुवीक्ष्य विनीवावंशुके विनमितास्यमिहासीत् । सा पदानि परिदृष्टवतीव प्रस्थितस्य सहसा स्मयकस्य ॥९९॥
टीका-या काचिदपि मानिनी स्त्री सा प्रियमुदीक्ष्य समीपमागतं पतिमवलोक्यांशुकेधोवस्त्र विनता नीविर्बन्धनप्रन्थिर्यस्य तस्मिन् भवति सति विनमितमास्यं मुखं यया स्यात्तथासीत् । कथमिति चेत् ? सहसैव सहजेनैव प्रस्थितस्य विनिर्गतस्य स्मयकस्य गर्वस्य पदानि चरणचिह्नानि दृष्टवतीव सा ॥९९॥
निजनायकमवलोक्य तमागतमेका यावद्रामा शातवतीहोस्थितासनतः परिधानमतिथिरागम् । संहर्षवशात्पादयोनंतं जधनपीठमभिरामं मङ्क्ष विनिह्नवशालि च समदान्माहात्म्यगतारामम् ।।१०।। टीका-एका रामा स्त्री त निजनायकं स्वस्वामिनमागतं पुरतः स्थितमवलोक्य शातवती प्रसन्नताधारिणी सतीहासनतः पोठादुत्थितोडीबभूव । तावदेवातिथौ प्राणिके रागः प्रेमभावो यस्य तत्तस्याः परिधानमधोवस्त्र च संहर्षवशात् प्रसन्नतया कृत्वेत्यर्थः पवियोश्चरणयोर्नतं प्रणतं भवत् माहात्म्येन महत्तया गतः समुपलब्ध आरामो यस्य तद विशालरूपमित्यर्थः विनिवेन निश्छलभावेन शोभते तत् च विनिवशालि अतएवाभिरामं मनोहारि जघन पीठं समावदो । निशासमागमश्चक्रबन्ध इति ॥१००॥
प्रेरित हो पतिका आतिथ्य-अतिथि सत्कार करनेके लिये नयनोंका प्रतिनिधि ही हो ॥९७||
अर्थ-चकोरके समान नेत्रों वाली कोई स्त्री पतिके निकट आनेपर उसके आसनके योग्य अपने वक्षःस्थलको हर्षके आँसुओंसे सींचने लगी। यह अश्रु नामक सात्त्विक भावका वर्णन है ।।९८॥
अर्थ-कोई एक मानवती स्त्री पतिको देख अधोवस्त्रको गांठसे रहित हो गई । लज्जाके कारण उसका मुख नीचा हो गया उससे वह ऐसी जान पड़ती थी मानों शीघ्र ही निकलकर जाने वाले मानके पद चिह्न ही देख रही हो ॥१९॥
अर्थ-कोई एक स्त्री पतिको आया देख आसनसे उठकर खड़ी हो गयी । साथ ही अतिथि-पतिसे अनुराग रखने उसके अधोवस्त्रने चरणोंमें नम्रीभूत होकर हर्षपूर्वक उसके लिये सुन्दर एवं सुविशाल नितम्ब स्थल रूप पीठ-आसन प्रदान किया । भाव यह है कि कामोद्रेक वश अधोवस्त्रके विगलित होनेसे स्त्रीका नितम्ब-स्थल प्रकट हो गया ॥१००॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org