________________
जयोदय- महाकाव्यम्
[ ८९-९०
हे सखि ! त्वं स्वयं स्निग्धाङ्गीति स्नेहभूमिः, स च युवा वयः परिपूर्णस्तरलश्चपलतामा - पन्नोऽपि प्रभवति स्वतन्त्रायते । इयं रात्रिस्तमित्रा तमसापरिपूर्णा, मदुदितं च रहस्ये - कान्तस्थाने कथनीयं निवेदनीयमितीयं समस्या क्लिष्टा दु:सम्पाद्या । अत्र प्रसङ्गे तु पुनर्भगवानिष्टं दिशतु प्रतिपादयतु । इयं सती प्रशंसायोग्यावस रोवितत्वाद्वाचां वल्ली परम्परा कस्या अप्यम्बुजदृशः कमललोचनायाः प्रसरति ॥ ८८ ॥
७४८
अनुकूलेङ्गितकर्त्रीच्छायेव प्रेषिताथ कामिन्या । दयितं प्रतीतिदूती सन्देशमुदाजहार सती ॥८९॥
टीका — अथानन्तरं छायेव शरीरच्छविरिवानुकूलं स्वकीयचेष्टानुसारमिङ्गितं चेष्टितं करोतीति स्त्री अनुकूलेङ्गितकर्त्री दयितं स्वस्वामिनं प्रति समीपं प्रियस्येति । कामिन्या कयापि वाच्छावत्या प्रेषिता दूती सती निम्नप्रकारेण सन्देशमुदाजहार निगदितवतीत्यर्थः ॥ ६९ ॥
त्वं विजितमदनरूपस्त्वय्यनुरक्ता च हरिणनयना सा । इत्यनुशयादिवाममुत्तपति किलैकिकां मदनः ॥ ९० ॥
टीका - दूती गत्वा यदेवोक्तवती तदेवानुवदति । हे सुन्दर ! त्वं विजितं न्यक्कारतां नीतं मदनस्य रूपं येन स तादृशः । सा च हरिणस्य नयने इव नयने यस्याः सा सुविशालतिग्मचञ्चललोचना त्वयि विषयेऽनुरक्तानुरामकर्त्री भवति । ततः शत्रोमित्र ं च शत्रुरेवेति नीतितोऽनुशयादिव कोपवशादेव किलामूमेकिकामेकाकिनीमसहायां मदनः कामदेव उत्तपति कष्टकरी वर्तते ॥९०॥
अर्थ-- कोई स्त्री सहेलीसे कह रही है - " हे सखि ! तुम स्नेहको भूमि हो ( तुम्हारा मुझपर जितना स्नेह है यह मैं जानती हूँ) वह युवा चपल है (शीघ्र ही तुम्हारी बात मानने वाला नहीं है) रात अंधेरी है (तुम कैसे जा सकोगी) फिर मेरा संदेश एकान्तमें कहना है ( उसके पास भीड़ लगी रहती होगी) इस तरह यह समस्या कठिन है ( सुखसे सुलझने वाली नहीं है) (फिर भी आशावती हूँ) भगवान् इष्टमार्गको बतावेंगे ।" इसप्रकारके वचन किसी कमल-लोचनाके मुखसे निकल रहे थे ||८८||
अर्थ - - तदनंतर किसी कामातुर स्त्रीके द्वारा पतिके पास भेजी गई, छायाके समान अनुकूल चेष्टा करनेवाली दूतीने सहेलीका सन्देश कहा ||८९ ||
अर्थ- कोई दूती नायकसे कहती है- हे सुन्दर ! तुमने कामदेवका रूप जीता है और वह तुममें अनुरक्त है, इस क्रोधसे ही मानों कामदेव उस बेचारी अकेलीको संतप्त करता है ॥९०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org