________________
८६-८७-८८ ]
पञ्चदशः सर्गः
७४७
प्रणयविकाशविदः पुनरपाङ्गमयगोभिरुचितचित्तहतः । दृश इव सख्यो युवतिभिरधिदयितं प्रेषिताः कतिभिः ॥८६॥
टोका-पुनरनन्तरं कतिभिर्युवतिभिस्तरुणीभिर्दयितसमीपमित्यधिदयितं प्रियस्य पार्वमित्यर्थः सख्यो वयस्याः प्रेषिता इव लोचनानि यथा, प्रणयस्य प्रेम्णो विकाशं विदन्ति जानन्तीति प्रणयविकाशविदः सख्यो दृष्टयश्च । तथापाङ्गो मदनः पोऽपाङ्गाः नेत्रप्रान्तास्तन्मयोभिर्गोभिर्वाणीभिरुत रश्मिभिरुचितं चित्तं यद्वाचितस्य चित्तं हरन्तीति ता उचितचित्तहृतः सत्यो दृष्टयश्च ॥८६॥ संविशेति किल तुल्ययोदिता लज्जया किमपि नाहमानिनी । नम्रया खलु भृशं दशात्र सा स्मेक्षते स्वतनुतापितां तनुम् ।।८७॥
टीका-हे सखि सन्दिशेति किल तुल्यया समवयस्कयोदिता प्रतिनिनेदयितु प्रेरिता मानिनी स्त्री लज्जया कृत्वा किमपि नाह न निजगाद किल । अत्र तु पुनः सा अतनुना कामेन तापितां तनु शरीरं नम्रया नतया दृशा दृष्टया कृत्वा भृशं पुनः पुनरीक्षते स्म बलु पतिसंयोगवाञ्छाभिव्यक्त्यर्थम् ॥८॥ सखि ! त्वं स्निग्धाङ्गी प्रभवति युवा सोऽपि तरल:
तमिनेयं रात्री रहसि कथनीयं मवुदितम् । समस्येयं क्लिष्टात्र विशतु किलेष्टन्तु भगवा
नियं वाचां वल्ली प्रसरति सती स्माम्बुजदृशः ॥४८॥ टीका-पतिसंयोगाभिलाषवती स्त्री सखी प्रति कि सन्दिदेशेति कथयति तावत् ।
अर्थ-कितनी ही युवतियोंने अपने पतिके पास उन सखियोंको भेजा जो उन्हींकी दृष्टिके समान थीं, क्योंकि जिस प्रकार दृष्टि प्रेमके विकासको जानने वाली होती है उसी प्रकार सखियाँ भी नायक नायिका सम्बन्धी प्रेमके विकासको जानने वाली थीं और जिस प्रकार दृष्टि अपाङ्गमयगोभिः-कटाक्षमय वाणीके द्वारा उचित-योग्य अथवा इच्छित पतिके चित्तको हरती है उसी प्रकार सखियाँ भी अपाङ्गमयगोभिः-काममय वचनोंके द्वारा इच्छित पतिके चित्तको हरने वाली थीं ॥८६॥
अर्थ-कोई सखी नायकके पास जाकर कहती है-मानवती सखीने लज्जावश मुझसे ऐसा कुछ नहीं कहा है कि तुम उनसे संदेश कहो । किन्तु नीची दृष्टिसे वह यहाँ कामके द्वारा संतापित शरीरको बार-बार देखती रही ।।८।।
४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org