________________
७४२ जयोदय-महाकाव्यम्
[७५-७६ स्वीकरोतीति पिकला वसन्त स्वरूपा। तथैव शिशिरस्यर्तोरु चितो विभवो यस्यास्सा। कमलं जलजमिति जात्यामेकवचनं ततः कमलसमूहं कतुं सम्पादयितुमुपगता। नवा नवीनरूपार्थात् शरदृतुः। परमो हिमः प्रालेयप्रचयो यस्यां सा परमहिमाहिमतुवती। अमृतवर्षिणी जलवर्षाकारिणी, ज्येष्ठस्य मासस्य सुखाय वा समस्ति ॥७॥
बद्धं त्वनर्घस्य किमर्थमेतद्धैमं तुलाकोटियुगं च मे तत् । इतीव रोषात पदयुग्ममासीद्रक्तं रमाया अरुणोपभासि ॥७॥ टीका-इवानी पुनर्निशासमागमेन कृत्वा स्त्रीणां शृङ्गार करण मेव वर्णयति । मे ममानर्घस्यामूल्यस्वरूपस्य तदेतत् हेमसंजातं हेमं तुलाकोट्यो पुरयोयुगं द्वितयं किमर्थमिति बद्धं, इतीव कृत्वारोषात् कोपवशात् रमायाः स्त्रियाः पदयोश्चरणयोयुग्मं द्वितयं अरुणया 'महवी' ति नामिकयोपभासि रक्तं लोहित सासीदभूत् ॥७५॥ नितम्बबिम्बे परयोपरोपिताभितःस्खलन्ती खलु सप्तकी सिता। मिता पताकेव जिताखिलारिणः प्रासावशृङ्गेऽहिपहारवैरिणः ॥७६॥
टीका-परया कयाचित् स्त्रिया नितम्बबिम्बे स्वकीयश्रोणिप्रदेशे सिता समुज्ज्वल रूपा सप्तको 'करधनी' ति प्रसिद्धा मेखला उपरोपिता परिधारिता, या खलु जिताः परास्ता अखिला अरिणः शत्रवो येन तस्य, 'अरं दुष्टत्वं यस्यास्तरीत्यरीतीनन्तत्वसम्पत्तः । अहिपः शेषनाग एव हारो गलभूषणं यस्य रुद्रस्य वरी कामदेवस्तस्य पताकेव ध्वजवस्त्रलेखेव मिता लोकेरनुमानिता खलु प्रासादस्य निवासस्थानस्य हयंरूपस्य शृङ्ग ऊर्ध्वप्रदेशे । कामदेवस्य निवासस्थानं तावन्नितम्बस्थलम् ॥७॥
अथवा वह कला छह ऋतुओं सम्बन्धी सुखके लिये है। यतश्च चन्द्रमाकी वह कला पिकला-कोयलोंको स्वीकृत करती है अतः वसन्त ऋतु रूप है, शिशिरोचित विभवा-शिशिरऋतुके योग्य वैभवसे सहित है अतः शिशिर ऋतु रूप है, कमलं कर्तु-कमल समूहको करनेके लिये आयी है अतः नूतन शरद् ऋतु रूप है, परम-हिमा-अत्यधिक बर्फसे सहित है अतः हेमन्त ऋतु (हिम ऋतु) रूप है, अमृत-वर्षिणी-जल बरसाने वाली है अतः वर्षाऋतु रूप है, और ज्येष्ठसुखाय-जेठमासके सुखको करने वाली है अतः ग्रीष्मऋतुरूप है ॥७४।। . अर्थ-[ रात्रि समागमसे स्त्रियोंने अपने शरीरका शृङ्गार किया-यह वर्णन चल रहा है ।] मुझ अमूल्यके लिये यह स्वर्णमय नूपुरोंका युगल क्यों बाँध दिया, इस क्रोधके कारण ही मानों स्त्रीका चरण युगल मेहदीसे लाल वर्ण हो गया था |७५॥
अर्थ-किसी अन्य स्त्रीने अपने नितम्ब स्थल पर वह करधनी पहिन रक्खी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org