________________
५६-५७]
पञ्चदशः सर्गः
टीका - योऽसावघनजानि:, न घत्रमघत्रं नक्तं जाया स्त्री यस्य सोऽघस्रजानि चंद्रमाः, स एव मधुन छत्रमिव भवति, यस्य विदुनिभानि सम्पतद्भि विदुभिस्तुल्यानि नक्षत्राणि भवन्ति । तमसोऽन्धकारस्य मिवाद् व्याजावू उत्थिता इतस्ततः प्रचलिताश्च या मक्षिकास्ताभिष्याप्त व्याकुलीभूतं जगत्समस्तमपि विश्व मिदमस्ति । पुरैव पूर्वमेव किमिदं न सत्यं किंतु सत्यमेव ॥ ५५ ॥
सिहीसुतस्याप्यर देर्व्रणन्तु सुधांशुविम्बस्य पदानि सन्तु । वियोगिनोनामथवा दृगन्तेः समंगतें रज्जनकेंर्धृतं तैः ॥५६॥
टीका - सिहीसुतस्य नाम राहो वैवंशनैः कृत्वा सुधांशुविम्बस्य चंद्रस्य व्रणं तु जातं तस्य पानि चिह्नानि कलङ्क नाम्ना सन्तु भवंतु। अयत्रा पुनः वियोगिनीनां विरहिस्त्रीणां दुर्गतेनयनकोणैः समं साधं गतैः प्राप्तेस्तैः प्रसिद्ध रज्जनकै: कज्जले धृतमङ्कितं तचंद्रमसो विम्बमिदं भवति किल ॥ ५६ ॥
७३३
आकाशनीराशय ण्डरीकं वदाम्यवोऽङ्क स्थित चञ्चरीकम् । यूनां मनो वर्त्मनि तर्तरीक तरत्यहो कामरमामरीकम् ॥५७॥
टीका - अवश्चंद्रबिम्बं तदेतत्खलु अङ्के कणिका मध्ये स्थितश्चञ्चरीको भृङ्गो यस्य तत् आकाश एवं नीराशयस्तटाकस्तस्य पुण्डरीकं नाम श्वेतकमल मेवाहं वदामि । यत्किल चंद्रबिम्बं यूनां तरुणानां मनोवर्त्मनि चित्तमार्गे कामस्य रमा रतिः सेवामरी देवी तत्कं तत्सम्बंधि 'ततंरीकं जलतरण्यानं तावद्वर्ततेऽहो इत्याश्चर्यम् ।। ५७ ॥
अर्थ- मैं मानता हूँ कि यह अघस्रजानि - निशापति - चन्द्रमा मधुच्छत्रशहदका छत्ता है, नक्षत्र शहदकी बूंदोंके समान हैं और अन्धकारके छलसे मधुमक्खियों द्वारा यह समस्त जगत् क्या पहलेसे ही व्याप्त नहीं है ? अर्थात् है ॥ ५५ ॥
अर्थ — चन्द्रमण्डलके बीचमें जो काला काला कलङ्क है वह राहुके दांतोंसे किया हुआ घाव है अथवा विरहिणी स्त्रियोंके नयन कोणोंसे आंसुओं के साथ निकले हुए काजलों के द्वारा निर्मित काला दाग है ॥ ५६ ॥
अर्थ- - इस चन्द्रबिम्बको मैं आकाशरूपी तालाबका वह श्वेत कमल कहता हूँ जिसकी afraid मध्यभाग पर भ्रमर बैठा है और युवाजनोंके मनोमार्ग में यही चन्द्रबिम्ब रतिदेवीका जलयान बनकर तैर रहा है ॥ ५७ ॥
१ 'तर्तरीकः पारगे स्यात्तर्तकं वहित्रके इति विश्व ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org