________________
७२९
४७-४८]
पञ्चदशः सर्गः टीका-पूर्वाविक शोणमरुणमाननं मुखं यस्यास्सा सम्भवती प्रीतिवशेन प्रसन्नमुखेत्यर्थः। कैरवेषु रात्रिविकासिकमलेषु रागिणो ये भृङ्गा भ्रमरास्तेषामारवैगुंजनेः कृत्वा कैरवसंगतषट्पदस्वनमिषेणेति भणिते सुरतसमयसम्भवा-नन्दशब्दने प्रसङ्ग: प्रस्तावो यस्यास्सा, इन्दुदेवं चन्द्रमेव स्वस्वामिनं अद्रेः पूर्वपर्वतस्य मूलेऽन्तरितं प्रच्छन्नं भवन्तं तमुत्सङ्गमङ्कारोपितं सूचयति चन्द्रमसं प्रेमपरायणं स्पष्टयतीति यावत् ॥ ४६ ॥
चण्डीशचूडामणिरेष भर्ता कुमुद्वतीनां स्मरसन्निधर्ता। मित्रं समुद्रस्य च पूर्वशैल-शृश तु सोमः कलशायतेऽलम् ॥४७॥
टोका-एष दृष्टिपथं गतः सोमश्चन्द्रमाः चण्डीशस्य महादेवस्य चूडामणिमुकुटस्थानीयः, कुमुद्वतीनां भर्ता प्रसन्नकर्ता, स्मरस्य नाम रतिपतेः सन्निधर्ता पारिपाश्विकः, समुद्रस्य च मित्रमुल्लासकारकत्वात्, स पूर्वशैलस्य नाम प्रासादस्थानीयस्य शृङ्गे उपरिमभागे कलशायते कलश इवाचरतीति अलमिति पर्याप्तम् ॥ ४७॥ तमोऽशुकं रोज्यपसार्य शस्तैः करैश्च मध्यं स्पृशति स्वतस्तैः । परिस्फुरत्करववक्त्रबिम्बा श्यामाद्रवच्चन्द्रमणोति दम्भात् ॥४८॥
टीका-तमोऽशुकं तिमिरमेव वस्त्रमपसार्योपसंहृत्य राशि चन्द्रमस्येव हृदयेश्वरे तैः प्रख्यातः शस्तैराह लादकरैः करैः किरणैरेव हस्तैः कृत्वा मध्यमदेश स्पृशति तदुत्सङ्गमाश्रयति सति श्यामा रात्रि म षोडशवषिका स्त्री सा परिस्फुरवुत्फुल्लतामागच्छत् फैरवमेव वक्त्रविम्ब मुखमण्डलं यस्या एवम्भूता भवती चन्द्रमणिषु
___ अर्थ-सन्ध्याकी लालिमारूप मुखसे युक्त पूर्वदिशा रूपी स्त्री कुमुदोंपर गुंजार करने वाले भ्रमरोंके शब्दोंके बहाने संभोगकालीन शब्दको सूचित करतो हुई पूर्वाचलके मूलमें छिपे चन्द्रमा रूपी पतिको सूचित कर रही है। तात्पर्य यह है कि पूर्व दिशासे चन्द्रोदय होने वाला है ।। ४६ ॥ ____अर्थ-जो महादेवका मुकुटमणि है, कुमुदिनियोंका पति है, कामदेव का निकटवर्ती है और समुद्रका मित्र है ऐसा यह चन्द्रमा पूर्वाचल रूप प्रासाद की शिखर पर कलशाके समान अत्यन्त सुशोभित हो रहा है ।। ४७ ।।
अर्थ-ज्योंही राजा-चन्द्रमारूपी पतिने अपने प्रख्यात-प्रसिद्ध और उत्तम कर-किरणरूपी हाथोंसे अन्धकाररूपी वस्त्रका अपहरण कर मध्यभाग का स्पर्श किया त्योंही श्यामा-रात्रिरूपी नवयुवतिका कुमुदरूपी मुख मण्डल १. 'राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः' इति विश्वः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org