________________
जयोदय -महाकाव्यम्
[ ९६
टीका --अपि पुनः कलेन सुन्दरेण शरीरेण सहितं सकलं कलत्रं नारीबलं तन्मानवं स्वस्वामिनमन्वनुमानवं लिखितं लेखपत्रमनूक्त' किमप्यनुक्त्वा ललितं सुन्दरं तत एवातिवरं, रलयोरभेदात्, । स्वेषां पदानां शब्दानां बलं यत्तत्, तथोचितार्थस्य भवः सदा यत्र तत्, समीचीनं चरितं बवावीति सञ्चरितपर्व, तथा अवमलं निर्दोषं, भुवो बहु संसारकार्यस्य समर्थकं वधन् धृतवद् बभूव सन्दधार । सरिदवलम्बश्चक्रबन्धोऽयम् ॥ ९६ ॥ ।
७०६
अर्थ - सुन्दर शरीर से सहित स्त्री समूहने अपने प्रिय जनके प्रति उस पत्रको धारण किया जो मौखिक सन्देह कहे बिना लिखा गया था, मनोहर था, अत्यन्तवर - श्रेष्ठ था, अपनी शब्दावलीकी सामर्थ्य से सहित था, जिसमें उचित अर्थका सद्भाव था, जो समीचीन चरितको देने वाला था, निर्दोष था और संसार की श्रेष्ठ वस्तु स्वरूप था — सांसारिक कार्योंको सिद्ध करने वाला था । यह सरिदव लम्ब नामक चक्रबन्ध है ॥९६॥
Jain Education International
श्रीमान् श्रेष्ठिचतुर्भुजः स सुषुवे भूरामरोपाह्वयं वाणीभूषणवर्णनं घृतवरीदेवी च यं धीचयम् । वृत्तोत्तुङ्गतरङ्ग वारि सरिताख्याते प्रसन्नः स्वयं सर्वोत्त चतुर्दशस्तदुदितेऽस्मिन्सुप्रबन्धेऽप्ययम् ॥१४॥
इति वाणीभूषण ब्रह्मचारि भूरामल शास्त्रि विरचिते जयोदयापरनाम सुलोचना स्वयंवर नाम महाकाव्ये सरिदम्बलम्बनामा चतुर्दशः सर्गः समाप्तः
For Private & Personal Use Only
www.jainelibrary.org