SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ७२ जयोदय-महाकाव्यम् [ २७-२८ कल्पितेषु सुगतादिषु बुद्धादिषु तथा पप्रयोनिः प्रभूतिर्येषां ते तेषु ब्रह्माविषु च भ्रमाद् अनेकशो मुहुमुहुर्देवतां देवभावं परिपठन्ति, हेति खेदे ॥ २६ ॥ सर्वतः प्रथममिष्टिरईतो देवतास्वपि च देवता यतः । मङ्गलोत्तमशरण्यतां श्रितो देहिनां तदितरोऽस्तुको हितः ॥ २७ ॥ सर्वत इति । सर्वतः सर्वेभ्यः प्रथमं पूर्वमहंत इष्टिः पूजा, विधेयेति शेषः । यतो यस्मात् सोऽर्हन् मङ्गालेषु उत्तमश्चासौ शरण्य इति मङ्गलोत्तमशरण्यस्तस्य भाव. स्तामुत्तममङ्गलशरणागतवत्सलतां श्रितः । सः देवतास्वपि देवता श्रेष्ठदेवोऽस्तीति शेषः । अतो देहिनां शरीरिणां तस्मादितरस्तदितरः को हितः कल्याणकरोऽस्तु, न कोऽपीत्यर्थः ॥ २७ ॥ . यत्पदाम्बुजरजो रुजो हरत्याप्लवाम्बु तु पुनाति सच्छिरः। साम्प्रतं धनिविमोचितं पटाद्यन्यतः श्रणति भूषणच्छटाम् ॥ २८ ॥ यत्पदेति । यथा साम्प्रतं षनिना विमोचितमाढयपरित्यक्तं पटादि, अन्यतो निर्धनस्य भूषणस्य छटामलङ्कारशोभा श्रणति विदधाति, तथैव यस्य पदमम्बुजमिच तस्य रजोऽर्हच्चरणकमलधूलिर्जनानां रुजो रोगान् हरति, यस्याहत आप्लवस्य अम्बु स्नानजलं सतां शिरोमस्तकं पुनाति पवित्रीकरोतीत्यर्थः ।। २८ ॥ वाले सुगत ( बुद्ध ) आदिके विषय में और कपोलकल्पित पद्मयोनि ( ब्रह्मा ) आदिके विषयमें भो भ्रमवश अनेकशः प्रयोग किया करते हैं ॥ २६ ॥ अन्वय : सर्वतः प्रथमं अर्हतः इष्टिः ( विधेया )। यतः सः मङ्गलोत्तमशरण्यतां श्रितः, देवतासु अपि देवता। तदितरः देहिनां कः हितः अस्तु । अर्थ : गृहस्थोंको सर्वप्रथम भगवान् अरहंत देवकी पूजा करनी चाहिए, क्योंकि वे ही भगवान् अरहंत मंगलोंमें उत्तम और शरणागत-वत्सल हैं। वे देवताओंसे भी श्रेष्ठ देव हैं। उनके समान शरीरधारियोंका हित करनेवाला दूसरा कोई नहीं है !॥ २७॥ __अन्वय : ( यथा ) साम्प्रतं धनिविमोचितं पटादि अन्यतः भूषणच्छटां श्रणति, ( तथा ) यत्पदाम्बुजरजः रुजः हरति, आप्लवाम्बु तु सच्छिरः पुनातु ।। ___ अर्थ : वर्तमान में हम देखते हैं कि जैसे धनवानों द्वारा उतारकर फेंके गये भी वस्त्रादि निर्धनोंके लिए अलंकारके समान आदरणीय हो जाते हैं, वैसे ही भगवान् अरहंत देवके चरणोंकी रज हम जैसोंके भव-रोगोंको दूर करती हैं। उनके स्नानका जल भले-भले लोगोंके मस्तकोंको पवित्र बनाता है ॥ २८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy