SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ २५-२६ ] द्वितीयः सर्गः मङ्गलमिति । दोव्यतीति देव इति अद पवं परमेष्ठिषु पञ्चपरमेष्ठिषु प्रयुक्त सदूजितं मङ्गलं बलवत्कल्याणरूपं प्रत्ययमर्थ चरति गमयति । दिव्याश्च ते देहिनः सुरेन्द्रादयस्तेषु प्रयुक्तं सत् नियोगेन पूजितं पूजनीयत्वमा प्रत्ययमर्थ गमयति । पृथिव्या ईश्वराः पार्थिवास्तेषु प्रयुक्तं सत् पृथोर्भावः पृथुता तस्या आश्रितं पृथुताश्रितं महत्त्व. रूपाथं गमयतीत्यर्थः ॥ २४ ॥ साम्प्रतं प्रणदितानघानकं देवशब्दमिममुत्तमार्थकम् । स्वीकरोति समयः पुनः सतामग्निरध्वरभुवीव देवता ॥ २५ ॥ साम्प्रतमिति । साम्प्रतमिदानी पुनः सतां समयः सम्प्रदायः प्रणदितोऽनघानको येन स तं प्रकटितनिर्दोषरूपार्थमिमं देवशम्दम् , उत्तमोऽर्थो यस्य स तं श्रेष्ठार्थक स्वीकरोति, यथा अध्वरभुवि यज्ञस्थले अग्निदेवता देवरूपेण श्रेष्ठः कथ्यते ॥ २५ ॥ कुत्सितेषु सुगतादिषु क्रमाद्धा कपोलकलितेषु च भ्रमात् । पायोनिप्रभृतिष्वनेकशो देवतां परिपठन्ति सैनसः ॥ २६ ॥ कुत्सितेष्विति । एनसा सहिताः सैनसः पापिन: क्रमात् कपोलकलितेषु मिथ्या अन्वय : देव इति अदः पदं परमेष्टिषु ऊजितं मङ्गलम् । दिव्यदेहिषु नियोगपूजितम् । पार्थिवेषु तु पृथुताश्रितं प्रत्ययं चरति । अर्थ : 'देव'-पद पंचपरमेष्ठियोंके लिए प्रयुक्त होनेपर बलवान् कल्याणरूप अर्थका बोधक है। इंद्रादि देवोंके लिए प्रयुक्त होनेपर वह नियोगमात्र ( पूजनीय मात्र ) अर्थको बोधित करता है और राजाओंके लिए प्रयुक्त होनेपर महत्त्वरूप अर्थको बताता है ।। २४ ॥ अन्वय : पुनः सता समयः साम्प्रतं प्रणदिताऽनघानकम् इमं देवशब्दम् उत्तमार्थक स्वीकरोति, अध्वरभुवि अग्निः देवता इव । अर्थ : इसी तरह सत्पुरुषोंका सम्प्रदाय इस 'देव' शब्दको निर्दोषरूप अर्थ बतानेवाला मानता है, जैसे कि यज्ञस्थल में अग्निदेव 'देव'शब्दसे, अर्थात् श्रेष्ठ, निर्दोष माना जाता है ।। २५ ।। ___ अन्वय : सेनसः क्रमात् कुत्सितेषु सुगतादिषु कपोलकलितेषु पद्मसंभवमुखेषु अपि भ्रमात् अनेकशः देवतां परिपठन्ति । अर्थ : पापी पूरुष इस 'देव' शब्दको क्रमशः मध्यममार्गका अवलंबन करने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy