SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ २०-२१ ] द्वितीयः सर्गः वाण्टवद् वृषमपेक्ष्य संहता घासवद्विषयदासतां गताः । पाशबद्धनविलासतत्परा गेहिनो हि सतृणाशिनो नराः ॥ २० ॥ वाण्डवदिति । गेहिनो गृहस्था जना वाण्टं पशुभोजनं तद्वद् वृषं धर्ममपेक्ष्य स्वीकृत्य संहताः समुदिता भवन्ति । यथा पशुः स्वपोषणार्थं वाण्टमत्ति, तथैव गृहिणो जना अपि स्वहितार्थमेव धर्माचरणे सङ्घटिता भवन्ति । तथा घासेन तुल्यं घासवद्, यथा पशवो घासभक्षणे तत्परा भवन्ति तथैव गृहस्था विषयाणां दासता तां रूपरसाविविषयाणामतां गता दृश्यन्ते । पुनर्यथा पशवः पाशबद्धा भवन्ति तद्वद् गृहिणो धनस्य विलासस्तस्पिस्तत्पराः संलग्मा दृश्यन्ते । हि यस्मान्नरा मानवास्तृर्णः सहितं सतृणमनन्तीति सतृणाशिनस्तृणभक्षक पशुतुल्या एवेत्याशयः ॥ २० ॥ गेहमेकमिह भुक्तिभाजनं पुत्र तत्र धनमेव साधनम् । तच्च विश्वजनसौहृदाद् गृहीति त्रिवर्गपरिणामसंग्रही ।। २१ ।। गेहमिति । हे पुत्र, गृहिण एकं गेहं गृहमेव भुक्त्या भाजनं भोगसाधनं भवतीति शेषः । तत्र गृहे धनं वित्तमेव साधनं भोगकारणमस्मि । तद् धनं च विश्वश्वासौ जन - इति विश्वजनस्तस्य सौहृवं तस्मात् समस्तलौकिकजत मैत्रीभावादेव संभवति । इत्येवं गृही त्रिवर्गस्य परिणामं संगृह्णातीति त्रिवर्गपरिणामसंग्रही धर्मादित्रिवर्गसंग्राहको भवतीत्याशयः ॥ २१ ॥ अन्वय : गेहिनः वाण्टवत् वृषम् अपेक्ष्य संहताः, घासवत् विषयदासतां गताः, पाशवत् धनविलासतत्पराः । हि नराः सतृणाशिनः । अर्थ : गृहस्थ लोग पशुओंके समान सतॄणाभ्यव्यवहारी होते हैं, क्योंकि पशु-भोजनकी तरह धर्म स्वीकार कर एकत्र होते हैं । अर्थात् जैसे पशु अपने पोषण के लिए पशु-भोजन खाते हैं, वैसे ही गृहस्थ भी अपने हितार्थ ही धर्माचरण में संघटित होते हैं । पशु जिस प्रकार घाससे पेट भरता है, उसी प्रकार गृहस्थ भी रूप रसादि विषयोंके दास दीख पड़ते हैं । साथ ही पशु जिस प्रकार रस्सेसे बँधा रहता है, उसी प्रकार गृहस्थ लोग भी धनके विलास में बंधे रहते हैं । अतः निश्चय ही मानव तृणभक्षी पशुतुल्य हैं ॥ २० ॥ अन्वय : हे पुत्र ! इह एकं गेहं भुक्तिभाजनम् । तत्र धनम् एव साधनम् । तत् च विश्वजनसौहृदात् ( गृहिणः ) भवति । इति गृही त्रिवर्गपरिणामसंग्रही । अर्थ : वत्स ! संसार में एकमात्र घर ही गृहस्थ के लिए भोगोंका समुचित स्थान है । उस भोगका साधन धन है । वह धन जनतासे मेल-जोल रखनेपर प्राप्त होता है । इसलिए गृहस्थ ही धर्मादि त्रिवर्गका संग्राहक होता है ॥ २१ ॥ Jain Education International ६९ For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy