SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ १६.१७ ] द्वितीयः सर्गः __ नैवेति । शुद्धमपि लोकस्य विपरीतं विरुद्धमश्चितुं गन्तुं गृहोशितुर्गृहस्थस्य, अनुमतिः स्वीकृति वास्ति । यद्यपीह लोकेऽहतां जिनेशानां नाम सत्यमस्ति, तथापि अर्हनाम सत्यमस्तीत्येषोक्तिः मङ्गलकार्ये गृही पठितुं न शक्नोति ।। १५ ॥ शक्यमेव सकलैर्विधीयते को नु नागमणिमाप्तुमुत्पतेत् । कूपके च रसकोऽप्युपेक्षते पादुका तु पतिता स्थितिः क्षतेः॥१६॥ शक्यमेवेति । सकलजनेः शक्यं योग्यमेव कार्य विधीयते क्रियते, न त्वशक्यमित्यर्थः । नागस्य मणिस्तं सर्पशिरोरत्नमाप्तुमावातुं कः पुरुष उत्पतेत् उद्यतो भवेत्, भयजनकत्वान्न कोऽपीत्यर्थ: । कूपके च रसकश्चर्मपात्रं तु उपेक्ष्यते, जनैरिति शेषः । किन्तु तत्र पतिता पादुका पात्राणं तु क्षतेहानेः स्थितिर्गण्यत इति शेषः ॥ १६ ॥ लोकवर्मनि सकावशस्यवन्निष्ठितेऽरमहितेष्टिदस्यवः । स्वोचितं प्रति चरन्तु सम्पदं सर्वमेव सकलस्य नौषधम् ॥ १७॥ लोकवर्त्मनोति। कावैः सहितञ्च तच्छस्यं सकावशस्यं तेन तुल्यं तद्वन्निष्ठिते स्थिते लोलवमनि लौकिकमार्गे अहिता चासो इष्टिस्तस्या वस्यवः स्वाहितकार्यहारो अन्वय : ( यत् ) शुद्धम् अपि लोकविपरीतं ( तत् ) अञ्चितुं गृहोशितुः अनुमतिः नव अस्ति । इह अर्हतां नाम सत्यम् इति, एतत् मङ्गले पठितुं न समर्हति । ___अर्थ : शुद्ध बात भी लोकविरुद्ध होनेपर गृहस्थ लोग स्वीकार नहीं करते । जैसे 'अरहंत नाम सत्य है यह उक्ति मंगल-कार्यों में नहीं बोली जाती है ॥ १५ ॥ ____ अन्वय : सकलैः शक्यम् एव विधीयते, नागमणिम् आप्तुं को नु उत्पतेत् । कूपके चरषकः अपि उपेक्ष्यते, किन्तु पादुका पतिता क्षतेः स्थितिः । अर्थ : सभी लोगों द्वारा शक्य कार्य ही किया जाता है। नागमणि प्राप्त करने के लिए भला कौन प्रयत्न करेगा? कुएं में पड़े चरसकी सभी उपेक्षा करते हैं, पर यदि जूती गिर जाय तो वह किसीसे भी सह्य नहीं होती, अर्थात् सभी उससे घृणा करते हैं ।। १६ ॥ ___अन्वय : सकावशस्यवत् निष्ठिते लोकवर्त्मनि अहितेष्टिदस्यवः अरं स्वोचितं सम्पदं प्रतिचरन्तु । सर्वम् एव सकलस्य औषधं न भवति । ___ अर्थ : कंकर सहित धान्यके समान लौकिक-मार्गमें अपना हित चाहनेवाले पुरुषोंको उचित है कि जो बात जिनके लिए जहाँ उपयोगी हो, वहाँ उसोको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy