SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ६५ द्वितीयः सर्ग ११.१२ ] आत्रिकस्थितिरिति । रमा च रतिश्च रमारती, अर्थ कामपुरुषार्थों, अत्र भवा आत्रिकी स्थितिर्ययोस्त लौकिक सौख्य सम्पादकौ स्तः । मुक्तिर्मोक्षस्तु, उत्तरसुखमात्मा यस्याः सा पारलौकिक कल्याणकर्त्री विद्यते । घृतिर्धर्मस्तु काकस्य चक्षुरिव वायसनेत्रafratha लौकिकार्थकामौ मुक्तिश्व याति प्राप्नोति । एवं धर्मार्थकाममोक्षरूपं तच्चतुष्टयं पौरुषं पुरुषार्थो भवति ॥ १० ॥ सम्मता हि महतां महान्वयाः संस्मरन्तु नियतिं दृढाशयाः । आत्रिकेष्टिनिरता पुनर्नवा नान्नतो हि परिपोषणं गवाम् ॥ ११ ॥ सम्पतेति । ये दृढ आशयो येषां ते दृढचित्ताः महतां महापुरुषाणां सम्मता मान्याः, महान् अन्वयो येषां ते श्रेष्ठकुलोत्पन्नास्ते निर्यात देवं संस्मरन्तु चिन्तयन्तु । पुनर्नवा आत्रिका या इष्टिस्तत्र निरता ये गृहस्थास्ते व्यवहारनयमेव चिन्तयन्तु । यतो गवां घेनूनां पोषणं केवलमन्नत एव न भवति । तत्र घासोऽप्यपेक्षत इत्याशयः ॥ ११ ॥ सन्ति गेहिषु च सज्जना अहा भोगसंसृतिशरीरनिःस्पृहाः । तवर्त्मनिरता यतः सुचित्प्रस्तरेषु मणयोऽपि हि क्वचित् ॥ १२ ॥ सन्तीति । अति प्रसन्नताद्योतकमव्ययम् । गेहिषु गृहस्थेषु अपि क्वचित्, भोगइच संसृतिश्च शरीरं च तेषु निःस्पृहाः सौख्यसंसरणदेहेष्वनासक्ताः सत्पुरुषा विद्यन्ते ये अर्थ : अर्थ-पुरुषार्थ और काम- पुरुषार्थं लौकिक सुखके लिए हैं और जन्मान्तरीय आगामी सुखके लिए मोक्ष-पुरुषार्थ है । किन्तु धर्मं पुरुषार्थ की तो कोएकी आँख में स्थित कनीनिकाके समान दोनों ही जगह आवश्यकता है । इस प्रकार ये चार पुरुषार्थ होते हैं ॥ १० ॥ अन्वय : ये दृढाशयाः महतां सम्मताः महान्वयाः ते नियति संस्मरन्तु । नवाः पुनः आत्रिकेष्टिनिरताः । यतः गवां परिपोषणं अन्नतः हि न भवति । अर्थ : महापुरुषोंसे मान्य और उत्तम विचारवाले दृढ चित्त लोग देवका स्मरण किया करें। किन्तु नवदीक्षित लोग अर्थात् गृहस्थ व्यावहारिक नीति ही स्वीकार करते हैं। क्योंकि गायोंका पोषण केवल अन्नमात्रसे नहीं हो सकता । उनको घासकी भी आवश्यकता होती है ॥। ११ ॥ अन्वय : अहा गेहिषु च सज्जनाः सन्ति ये भोगसंसृतिशरीरनिस्पृहाः भवन्ति । यतः ते तत्त्ववर्त्मनिरताः । हि सुचित्प्रस्तरेषु अपि क्वचित् मणय: ( भवन्ति ) । अर्थ : प्रसन्नता इस बातकी है कि गृहस्थों में भी कोई-कोई सज्जन होते हैं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy