SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ६-७ ] द्वितीयः सर्गः तत्त्वदिति। तत्त्वं बिभर्तीति तत्त्वभद् यथार्था व्यवहतिर्व्यवहारः शर्मणे सुखाय भवति । यथा पूतः स्फोटकस्य भेदनं विदारणम्, अग्नं नूतनं च तच्चर्म तस्मै नवचर्मोत्पावनाय जायते। किन्तु ऊपरटके सिकतिले प्रदेशे, कथंभूते ? अविद्यमानफले पुननिरर्गलेऽन्नोत्पादनशून्ये, कीदृशी प्रसक्तिः ? बीजवपनादिक्रिया उदिता कथिता, न कापीत्यर्थः ॥ ५॥ लोकरीतिरिति नीतिरङ्किताऽऽर्षप्रणीतिरथ निर्णयाश्चिता । एतयोः खलु परस्परेक्षणं सम्भवेत् सुपरिणामलक्षणम् ॥ ६ ॥ ___ लोकरीतिरिति । लोकस्य संसारस्य रीतिर्व्यवहार एव नीतिशब्देन अङ्किता कथिता। अथ निर्णयेन निश्चयेन अश्चिता युक्ता सा रीति: आर्षप्रणीतिरार्षनीतिः कथ्यते । एतयोरुभयो रीत्योः परस्परं मिथ ईक्षणमपेक्षा, शोभन: परिणामः सुपरिणामस्तस्य लक्षणं शुभफलजनकं सम्भवेत् ॥ ६ ॥ सद्भिरैहिकसुखोचितं नयाल्लौकिकाचरणमुक्तमन्वयात् । प्राप्तमेतदनुयातु नात्र कः पैत्रिकाङ्गुलियुगेव बालकः ॥ ७ ॥ सद्धिरिति । सद्भिः सज्जनरहिकञ्च तत्सुखं तस्योचितं लौकिककल्याणयोग्य यल्लौकिकमाचरणं नयान्नीतिमार्गादुक्तं मन्वादिभिनिदिष्टम् । अन्वयात् प्राक्तनविद्वत्सम्बन्यात प्राप्तमागतमेतत् । पंत्रिकी पितृसम्बन्धिनीमगुलि युनक्ति गृह्णातीति पैत्रिका गुलियुगेव बालको यथा चलति तथाऽत्रास्मिन् संसारे कः पुरुषो नानुयातु नानुगच्छतु ॥७॥ अर्थ : और, यथार्थ व्यवहार ठीक उसी तरह सुखकर होता है जिस तरह फोड़ेका भेदना नवीन चमड़ा पैदा करने के लिए होता है। किन्तु अन्नोत्पादन शक्तिशून्य ऊसरभूमिमें बीज बोनेसे क्या लाभ हो सकता है ? ॥ ५॥ __ अन्वय : लोकरीतिः नीतिः इति अङ्किता। अथ निर्णयाञ्चिता आर्षप्रणीतिः । एतयोः खलु परस्परेक्षणं सुपरिणामलक्षणं सम्भवेत् । अर्थ : संसारके व्यवहारका नाम हो नीति है। वही निश्चयसे युक्त होनेपर आषरीति कहलाती है । दोनोंकी परस्पर अपेक्षा रखना ही सुन्दर परिणाम उपस्थित करता है ॥६॥ ___अन्वय : सद्भिः ऐहिकसुखोचितं यत् लौकिकाचरणं नयात् उक्तम्, अन्वयात् प्राप्तम्, एतत् पैत्रिकाङ्गुलियुग् एव । अथ बालकः कः न अनुयातु ।। ___अर्थ : सज्जनोंने इहलोकके कल्याणकी प्राप्ति के लिए मन्वादि-नीति-मार्गद्वारा निर्दिष्ट आचरण किया है। वह पूर्वकालीन विद्वानोंके संबंधसे ही प्राप्त है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy