SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ५२ जयोदय-महाकाव्यम् [ ९६ भवीति । यो यतिपतिर्धतः परिहृत उग्रविधिः पापकर्म येन स तत एव गुणानां शीलादीनां वृद्धियथोत्तरमुत्कर्षप्राप्तिस्तद्वान् सपदि शीघ्र तत्प्रसिद्धं स्वपरदुरितक्षपण. रूपं हितं कल्याणं कृतं सम्पादितमेवेति निश्चयेन भजन सेवमानः, एवं गुणितः, गुण प्रशंसा तामित आह्वयो नाम येन सः, सतता सम्पावनानन्तरमव्ययशीला मुक्तिः संसरणनिवृत्तिस्तद्विदां मोक्षलक्षणज्ञानां पूज्यौ संमाननीयो पादौ यस्य स कथितः तथा च धुतो धातुतो भूप्रभृतेरने पुरतो विधिविधानं प्रत्ययादिप्रदानलक्षणं येन सः । गुणश्च वृद्धिश्च गुणवृद्धी व्याकरणशास्त्रोक्ते संज्ञ तद्वान्, पुनस्तद्धितं संज्ञात: संज्ञान्तरकरणार्थ प्रत्ययविधानम्, कृतं धातुतः संज्ञाकरणाथं प्रत्ययं भजन जानन् सन् गुणिताः सम्पादिता आह्वया नामानि वस्तुप्रभृतीनि येन स सततमेव उक्तिविदां वैयाकरणानां पूज्यपात्रामाचार्यवर्यो जनेन्द्रव्याकरणकर्ता महाशय इव कथितः ।। ९५ ॥ जगति भास्कर एष नरर्षभो भवति भव्यपयोरुहवल्लभः । लसति कौमुदमप्यनुभाव यन्नमृतगुत्वयुगित्यपि च स्वयम् ॥९६ ॥ जगतीति । एष नरर्षभो नरोत्तमो मनिनायको जगति लोके प्राणिवर्गस्योपरि वा भास्करः सूर्यः, भा इव भाः प्रज्ञा तत्कारकः प्राणिमात्राय शिक्षादायकस्तस्माद् भव्यानि अन्वय : भुवि सपदि धृतोऽग्रविधिः गुणवृद्धिमान्, तद्धितम् एवं कृतं भजन गुणिताह्वयः यतिपतिः सततमुक्तिविदां पूज्यपाद् इति । अर्थ : पृथ्वीपर इस समय जिन्होंने पापकर्म नष्टकर दिया है एवं जो गुणोंकी वृद्धि करनेवाले हैं तथा प्राणिमात्रका हित हो करते हैं, वे इस प्रशस्त गुणोंसे सुविख्यात यतिराज मुमुक्षुजनोंके बीच पूज्यपाद हैं। __विशेष : व्याकरणशास्त्रकी दृष्टिसे इसका अर्थ इस प्रकार भी होगा। धातुके आगे गुण और वृद्धि संज्ञाओंकी विधि करनेवाले, तद्धित और कृदन्त प्रकरणोंको स्पष्ट करनेवाले तथा संज्ञात्मक शब्दोंको भी स्पष्ट बतलानेवाले 'पूज्यपाद' नामक आचार्य निरन्तर उक्तिवेत्ता वैयाकरणों में प्रमुख हैं ।।९५।।। अन्वय : एषः नरर्षभः जगति भव्यपयोरुहवल्लभः भास्करः ( अस्ति )। अपि च कौमुदम् अनुभावयन् स्वयम् अमृतगुत्वयुग् अपि लसति । अर्थ : पुरुषों में श्रेष्ठ ये मुनिनायक इस संसारमें सज्जनरूप कमलोंके प्रीतिपात्र और प्राणिमात्रको शिक्षा, ज्ञान देनेवाले हैं। साथ ही भूमण्डल पर हर्ष विस्तारित करते हुए ये अनायास हो अमृतवत् जीवनदायक और मधुर अहिंसाधर्मापदेशक भी होकर शोभित हो रहे हैं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy